SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१७४ ॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् त्थि तेसिं जाव विप्पमुक्का, तेसि णं भगवंताणं एतेणं विहारेणं विहरंताणं जातामातावित्ती होत्था ।' यात्रामात्रा यया साध्यते । अक्खोवंजणवणाणुलेवणभूता, अथवा अर्चयन्ति तामित्यर्चा-शरीरं, एक्का जेसिं गज्झा शरीरच्चा । 'गतिकल्लाणा' कल्लाणगतीदेवत्थं तत्थवि अणुत्तरोववातिएसु वेमाणिएसु वा । इन्द्रसामानिकत्रायस्त्रिंशल्लोकपालपरिषदात्मरक्षप्रकीर्णकेषु न त्वाभियोग्यकिल्बिषिककान्दर्पिकेषु। ट्ठितिकल्लाणे'त्ति उक्कोसिया ट्ठिती अजहण्णमणुक्कोसा वा। 'आगमेसिभद्दे 'ति आगमेसभवग्रहणे सिझंति। 'एंस ट्ठाणे आरिए । एस खलु दोच्चस्स ट्ठाणस्स धम्मपक्खस्स विभंगे आहिते।' ॥७१४॥ __(मू० ) अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जति-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तं जहा-अप्पिच्छा अप्पारंभा अप्परिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया सुप्पडियाणंदा साहू, एगच्चातो पाणातिवायातो पडिविरता ॥१७४॥ १. णत्थि णं तेसिं-मूले । २. ते णं एतेणं विहारेणं विहरमाणा बहूई वासाई-मूले । ३. आगमेस्सभद्दया-मूले । ४. एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे स्त्र एगंतसम्मे साधू । दोच्चस्स ठाणस्स........- मूले । ५. एवमाहिते-मूले ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy