________________
श्रीसूत्रकृताङ्ग
चूर्णिः
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥१७३ ॥
विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगपवरवत्थपरिहिता कल्लाणगपवरमल्लाणुलेवणधरा भासरबोंदी पलंबवणमालाधरा दिव्वेणं रूवेणं दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुतीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गतिकलाणा ठितिकल्लाणा आगमेस्सभद्दया वि भवंति, एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साधू । दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिते । ( सूत्र ७१४) __ (चू०) 'अहावरे दोच्चस्स ट्ठाणस्स धम्मपक्खस्स विभंगे आहिज्जति ।' 'इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, अणारंभा अपरिग्गहा धम्मिया धम्मिट्ठा जाव विहरंति ।' सुसीला सुव्वता उक्कंचणपडिविरता जावज्जीवाए सव्वातो पाणातिवातातो पडिविरता जावज्जीवाए जे आवण्णे तहप्पगारा । उक्ता विरतिप्रकाराः । के च ते विरताः? उच्यते. से जहाणामए केड़ परिसे अणगारा ईरियासमिता जाव सुहत०, १. एवमाहिज्जति-मूले । २. तं जहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुगा धम्मिट्ठा......मूले । ३. से जहाणामए अणगारा भगवंतो इरियासमिता-मूले।
॥१७३॥