SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१८४॥ सम्यगनुचिन्त्यमाना इत्यर्थः । 'समणुगाहिज्जमाण'त्ति अनु पश्चाद्भावे, यदा ग्राहितः कश्चित् तानेवार्थानन्यान् । द्वितीयग्राहयति तदा तेऽर्थाः कर्म सम्पद्यते तदा उच्यते तेऽर्थाः समनु[गम्म] (गाहिज्ज)माणा । इमेहिं दोहिं ठाणेहि श्रुतस्कन्धे पव्वद्दिट्रेहिं समोतरंति, तं जधा-धम्मे य अधम्मे य उवसंते य अणुवसंते य। तत्थ णं जे से पढमस्स अधम्मपक्खस्स द्वितीयविभंगे एवमाहिते तस्य प्रादेशकानि कारणानि च इमाइं तिण्णि तिसट्ठाई। आदौ तावदसीला पावातिया, शास्तार मध्ययनम् इत्यर्थः । तद्धि शास्तुं भृशं वदन्तीति प्रावादुकाः । तेण समासेण चउसु ट्ठाणेसु समो० किरियावादी अकिरियावादी | वेणइयवादी अण्णाणियवादी । आह-किमर्थमेतानि तिण्णि तिसट्ठाणि प्रवृत्तानि ? उच्यते-यथैव वयं | कर्मक्षपणार्थमुत्थिताः सिद्धिं प्रार्थयमानाः एवं तेऽवि स्वच्छन्दविकल्पैः संसाराभावं क्लेशाभावं वेच्छन्त्यतोऽपदिश्यते'तेऽविणेव्वाणमाहंसु, तेऽवि पलिमोक्खमाहंसु।' तत्र येषां तावदात्मा नास्ति केचिच्चासत्प्रकारेण कर्मसन्तति । नेच्छंति ते बन्धाभावे केवलमेव कर्मसन्ततेरुच्छेदात् निर्वाणमिच्छन्ति, आह हि-'कर्म चास्ति० ।' ( | कर्तुरभावे को बध्यते मुच्यते वा ?, केवलमुपादानक्षयात् प्रदीपवत् तैलवर्युपादानक्षयान्निर्वाति। एवं ॥१८४॥ १. णिव्वाणमाहंसु-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy