SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ १५ ॥ श्रुतस्कन्धे कर्मोपादानक्षयादनागतानपपत्तेश्च सन्ततेरभावो भवति, सन्तत्यभाव एव च निव्वाणं, आह च-'अयोधनगतस्येवा ( ) येषामात्मा विद्यते साङ्ख्यादीनां तेऽवि अपलिमोक्खं, सव्वो मोक्खो पडिमोक्खो। आह हि-'प्रकृतिविकारविमोक्षो द्वितीयमोक्षः ।' ( ) कस्य ? क्षेत्रज्ञस्य विद्यमानस्य । विद्यमानैव च प्रकृतिविकारैर्ज्ञानान्मोक्षो भवति । अपि च द्वितीय'अप्राप्तानामुपयोगः।'( ) वैशेषिकानामपि विद्यमान एव षडरचको मुच्यते । एवमन्येऽपि स्वच्छन्दविकल्पैः ।। मध्ययनम् संसाराभावमिच्छन्तोऽपि न मुच्यन्ते । आह-जति संसारातो न मुच्चंति ण वा मोएंति किं खलु लोगो ते सरणं पवज्जति ? | - उच्यते, मिच्छत्ताणुभावंति। तेविलवंति सावगा।' कूटपण्यग्राहवत्। तेऽविसावइत्तारो।' आश्रवन्तं आश्रुवाणमित्यर्थः ।। यः शुश्रुषन् श्रावयति स श्रावइतारो भवति । एवं ताव आदितीर्थकराः कपिलादयः सावए लवंति । तच्छिष्याश्च । पारम्पर्येण मिथ्यादर्शनानुभावादेव तेवि विलवंति सावंति सावइत्तारो यावदद्यापि विषयानुकूलं धम्म देसमाणा, उक्तं हि - भवबीज० ।'( )जह 'गन्तुमशक्नुवन्नुवास०।'( ) तथा 'निरवग्रहमुक्त: ।'( ) तथा बहुएहि । - अभिसंपण्णं । आह-कथं तानि तिण्णि सयाणि तिसट्ठाणि मिच्छावादीणि ? उच्यते, येन हिंसामुपदिशन्ति । ण हु तेण । - मोक्खो भवति । ते तावत् अवत्थु चेव। जेवि मोक्खवादी अहम्मं पसंसंति मोक्खस्स पढमगंति, यथा साङ्ख्यानां पञ्च
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy