________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४१५ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
हंतव्वा जाव कालमासे कालं किच्चा अण्णयराइं आसुरियाई किब्बिसाइं जाव उववत्तारो हवंति, ततो विप्पमुच्चमाणा भुज्जो एलमूयत्ताए तमोरूवत्ताए पच्चायंति, ते पाणा वि वुच्चंति जाव णो णेयाउए भवति । (सूत्र ८६२)
(चू०) भगवं च णं० ।' संतेगइआ पच्चायंति ते पाणा इध य परत्थ य तसत्तं णो विप्पजहंतीति कट्ट तेसु सावगस्स सुपच्चक्खातं भवति । जम्हा य ण सव्वे तसा थावरेसु उववजंति, तम्हा अणेगंतो, नैकान्तिकश्च हेतुः | अहेतुरेव ॥८६२॥
(मू०) भगवं च णं उदाहु-संतेगतिया पाणा दीहाउया जेहिंसमणोवासगस्स आयाणसो जाव णिक्खित्ते, ते पच्छामेव कालं करेंति, करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणा वि वुच्चंति, [ ते ] तसा वि [वुच्चंति ], ते महाकाया, ते चिरद्वितीया, ते दीहाउया, ते बहुतरगा (पाणा) जेहिं समणोवासगस्स आयाण( सो) जाव णो णेयाउए भवति । (सूत्र ८६३)
भगवं च णं [ उदाहु-] संतेगतिया पाणा समाउआ जेहिं समणोवासगस्स आयाणसो [ जाव
॥४१५॥