SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥३६२॥ |'यस्मात्परं नापरमस्ति किञ्चित् ।'( ) स एव च सनातनोऽक्षयो अव्ययश्च पूर्ववत् । 'सव्वेसु पाणेसु' | कतरो? ते उच्यते-यथाहि महा[मल](मेघ)विप्रमुक्तत्वात् भूरितेजसाऽऽदित्यबिम्बाद्रश्मयः सर्वतो निस्सरन्ति, निःसृत्य च तमेव पुनः प्रविशन्ति, न च तस्याबाधां कुर्वन्ति । एवं सर्वात्मनस्तस्मात्रिकालावस्थितात्कूटस्थानिस्सरन्ति निःसृत्य च तानि स्वकर्मविहितानि शरीराणि निवर्तयित्वा सुखदुःखादि चानुभूय पुनः पुनस्तमेव परमात्मानं प्रविशन्ति ।। | एतच्च सूत्रं साङ्ख्यवैदिकयोस्तुल्यं, [व्याख्यानतोऽनेके] (साङ्ख्यानामनेके) परमात्मानो, वैदिकानां तु एक एव, साङ्ख्यवैदिकयोः प्रक्रियावादः ॥४७।। द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् तदुत्तरं तु यदि सर्वगत आत्मा साङ्ख्यानां - (मू०) एवं न मिज्जति न संसरंति, न माहणा खत्तिय वेस पेस्सा। कीडा य पक्खी य सिरीसिवा य, नरा य सव्वे तह देवलोगा ॥४८॥(सूत्र ८३५ ॥३६२ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy