________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥३६२॥
|'यस्मात्परं नापरमस्ति किञ्चित् ।'( ) स एव च सनातनोऽक्षयो अव्ययश्च पूर्ववत् । 'सव्वेसु पाणेसु' | कतरो? ते उच्यते-यथाहि महा[मल](मेघ)विप्रमुक्तत्वात् भूरितेजसाऽऽदित्यबिम्बाद्रश्मयः सर्वतो निस्सरन्ति, निःसृत्य
च तमेव पुनः प्रविशन्ति, न च तस्याबाधां कुर्वन्ति । एवं सर्वात्मनस्तस्मात्रिकालावस्थितात्कूटस्थानिस्सरन्ति निःसृत्य च तानि स्वकर्मविहितानि शरीराणि निवर्तयित्वा सुखदुःखादि चानुभूय पुनः पुनस्तमेव परमात्मानं प्रविशन्ति ।। | एतच्च सूत्रं साङ्ख्यवैदिकयोस्तुल्यं, [व्याख्यानतोऽनेके] (साङ्ख्यानामनेके) परमात्मानो, वैदिकानां तु एक एव, साङ्ख्यवैदिकयोः प्रक्रियावादः ॥४७।।
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
तदुत्तरं तु यदि सर्वगत आत्मा साङ्ख्यानां - (मू०) एवं न मिज्जति न संसरंति, न माहणा खत्तिय वेस पेस्सा।
कीडा य पक्खी य सिरीसिवा य, नरा य सव्वे तह देवलोगा ॥४८॥(सूत्र ८३५
॥३६२ ॥