SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ ३६३ ॥ (चू०) 'एवं न म्रियन्ति न संसरंति० ।' 'मृङ् प्राणत्यागे' (पा.धा. तुदादि १२३) असर्वगतस्य हि द्वितीयप्राणत्यागो युज्यते, यथा-देवदत्तः स्वगृहं त्यक्त्वा अन्यत्र गच्छति । न चैवं सर्वगतस्य शरीरादिप्राणत्यागो युज्यते । श्रुतस्कन्धे असर्वगतस्यैव संसारो घटते देवदत्तवदेव। सर्वगतस्य तु न किञ्चिदप्राप्तं यत्र गच्छतीत्यतः संसारो न घटते। किञ्च-'ण षष्ठबंभणे खत्तिय वेस पेसा' तत्र ब्रह्मणोऽपत्यानि बृहन्मनस्त्वाद्वा ब्राह्मणाः, क्षतात्त्रायन्तीति क्षत्रियाः, कलादिभिर्विशन्ति । मध्ययनम् | लोकमिति वैश्याः, प्रेष्यन्तीति प्रेष्याः । इत्येते चातुर्वण्र्णा न, सर्वगतत्वादात्मनः । कथं ? यावन्तो हि | प्राणशरीरेणात्मीयस्वात्मनः प्रदेशाः स्पृष्टास्तावन्तोऽन्येषामप्यात्मनां प्रदेशाः स्पृष्टाः । तत्र कथमवसीयते यथा , तु[ल्ये](ल्यमे)वात्मनः शरीरं तनुः शेषाणामित्यपसिद्धान्तः मल्लदासीवत् । यथा मल्लदासी सर्वेषां मल्लानां सामान्या एवं ब्राह्मणशरीरमपि सर्वेषां क्षत्रियविट्छूद्राणां सामान्यमिति । यथा ब्राह्मणं शरीरं तथा क्षत्रियविच्छूद्रशरीराण्यपि सर्वात्मनां | समानीत्यतश्चातुर्वर्णं न घटते । किञ्च'कीडा (य) पक्खी (य) सरीसिवा (य)' सर्वगतत्वे सति अयं कीडोऽयं न कीड इति न घटते। तदेव ब्राह्मणशरीरवत्समानः सर्वः । एवं पक्खी वा। सर्पन्तीति सर्पः । नरः । अथवा देवलोकेषु fal|३६३॥ १. मिज्जति मूले । २. ण माहणा खत्तिय वेस पेस्सा-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy