SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ ३२२ ॥ आगारं २ समणो सो चेव जो तित्थगरो । 'भीतो ण उवेति वासं ।' कस्य भीत: ? उच्यते-' दक्खा हु' दक्खा नाम | अनेकशास्त्रविशारदाः साङ्ख्यादयः किंचिदूणा ण केचिदतिरिक्ता जत्थ ऊणा अतिरिक्ता वा तत्थ समाधी अत्थि । 'रप लप व्यक्तायां वाचि' (पा.धा. भ्वादि ४०२, ४०३ ) लपालप इति वीप्सा भृशं लपा लपालपा जधा दवादवाहि तुरित तुरितं वा गच्छ गच्छ वा उक्तं हि - ' दवदवस्स० ।' ( ) अधावपियं एवं वडवडाहि करेहि कीसेवं लवलवेसि ? ॥१५॥ त एव दक्षा: पुनरुच्यन्ते (मू० ) मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि य निच्छयण्णू । पुच्छि माणे अणगार एगे, इति संकमाणो ण उवेति तत्थ ॥१६॥ ( सूत्र ८०३ ) ( चू० ) मेधाविणो ग्रहणधारणासमर्थाः । शिक्षिता अणेगाणि व्याकरणसाङ्ख्यविशेषिकबौद्धाजीवकन्यायादीनि शास्त्राणि । बुद्धिरुत्पत्तिकाद्या तत्र विनिश्चयज्ञा इति । निरवद्यानि सूत्राणि जानन्ते पठन्ति च गाद्यन्यूनकानि । तानि स्वापरोपापतानि । अर्थं चानेकप्रकारं जानन्ते भाषन्ते च विशारदाः जानका एव। ते चैवं जानका बहुजनसन्निपातेषु १. भीते मूले । द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥ ३२२ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy