________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३२१ ॥
श्रुतस्कन्धे
षष्ठमध्ययनम्
(मू०) उर्दू अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा।
__ भूयाभिसंकाए दुगुंछमाणा, णो गरहति वुसिमं किंचि लोए ॥१४॥ (सूत्र ८०१) (चू०)'उडूं अहे य० ।' पण्णवगदिसाओ गहिताओ । जे थावरा तसा पाणा भूताभिसंकाए, संका भये अण्णाणे च, इहं तु भये । वुसियं वुसिमं वुत्तो। ण किंचि गरहति जिंदति वा स लोए सव्वलोएत्ति त्रैलोक्ये पासंडलोके| वा ॥१४॥
एवं निर्लोठिते वादे आजीविकगुरुराह-यद्यसावेवं गुरुर्वीतरागोऽनुत्तरमार्गोपदेशकोऽनुत्तरमार्गोपदेशकत्वात्सत्पुरुषः सर्वज्ञश्चाथ किं यथा वयं आगंतागारादिसु ण वसति? सुनु णूणं -
(मू०) आगंतागारे आरामागारे, समणे उभीते ण उवेति वासं ।
दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लवालवा य ॥१५॥ (सूत्र ८०२) (चू०) 'आगंता( गा)रे आरामागारे ।' आगत्य २ यस्मिन्नरास्तिष्ठन्ति तदिदं सभा प्रपेत्यादि । आरामे
॥३२१॥