SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३२१ ॥ श्रुतस्कन्धे षष्ठमध्ययनम् (मू०) उर्दू अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा। __ भूयाभिसंकाए दुगुंछमाणा, णो गरहति वुसिमं किंचि लोए ॥१४॥ (सूत्र ८०१) (चू०)'उडूं अहे य० ।' पण्णवगदिसाओ गहिताओ । जे थावरा तसा पाणा भूताभिसंकाए, संका भये अण्णाणे च, इहं तु भये । वुसियं वुसिमं वुत्तो। ण किंचि गरहति जिंदति वा स लोए सव्वलोएत्ति त्रैलोक्ये पासंडलोके| वा ॥१४॥ एवं निर्लोठिते वादे आजीविकगुरुराह-यद्यसावेवं गुरुर्वीतरागोऽनुत्तरमार्गोपदेशकोऽनुत्तरमार्गोपदेशकत्वात्सत्पुरुषः सर्वज्ञश्चाथ किं यथा वयं आगंतागारादिसु ण वसति? सुनु णूणं - (मू०) आगंतागारे आरामागारे, समणे उभीते ण उवेति वासं । दक्खा हु संती बहवे मणूसा, ऊणातिरित्ता य लवालवा य ॥१५॥ (सूत्र ८०२) (चू०) 'आगंता( गा)रे आरामागारे ।' आगत्य २ यस्मिन्नरास्तिष्ठन्ति तदिदं सभा प्रपेत्यादि । आरामे ॥३२१॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy