________________
श्रीसूत्रकृताङ्ग
चूर्णि:
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥१६८॥
सिला वा वित्थिण्णत्तणेण चिरस्स णिब्बुडति, गोलओ पुण खिप्पं णिबुडति, एवामेव तधप्पगारं । वज्जबहुले 'पावे वज्जे वेरे० ।' गाधा ( ), अयसोत्ति एतेहिं चेव जहुद्दिद्वेहिं उक्कंचणवंचणादीहिं साहवासद्रोहादीहिं अगम्मगमणेहि य अयसो होति । जेसिं च ताई वंचणहरणकण्णछेदणमारणादिकरणादी तेसिं अप्पियं होति । कालमासे, 'णिच्चंधकार० ।' ( ) अनन्धमप्यन्धीकुर्वन्तीति । अण्णोवि णाम अंधकारो भवतीति । अप्पगासेसु | गब्भघरोवरगादीसु । ते पुण जच्चंधस्सेव । मेहच्छण्णकालद्धरत्त इव तमसा उज्जोतकराभावाच्च । तमसातो वा । | ज्योतकरा ज्योतिष्का एवोच्यन्ते । 'ववगतगहचंद०।' ( ) परोप्परं च छिन्दित्ताणं सरीरावयवेहिं मेदवसा काओ किण्ह अगणि० लोहे धम्ममाणे कालिया अग्गिजाला णिन्ति तारिसो तेसिं वण्णो । फासा य उसिणवेदणाणं कक्खडफासा । से जहाणामए केइ असिपत्तेति वा । दुक्खं अधियासिज्जति दुरधियासा। असुभा णरगा। असुभा दरिसणेण सद्दगंधफरिसेण वा । वेदणाओवि असुभा। णो चेव णिद्दाति वा। णिद्दा [ए](च) सुहितस्स होति, निद्रा |च विस्सावणा इति कृत्वा, तेण णत्थि । तं उज्जलं जाव वेदंति । एस ताव अयगोलोसिलागोलदि,तो
॥ १६८॥
१. णिहायंति-मूले । २. विहरति-मूले ।