SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१६९ ॥ मध्ययनम् । गुरुगप[ग]डणत्थाकरो । इमो अण्णो रुक्खदिद्रुतो सिग्घपडणत्थं कीरति-'से जधाणामए केयी रुक्खे सिया द्वितीयपव्वयग्गे जाते ।' एवामेव कालसमए सिग्धं णरएसूववज्जति । ततो उव्वट्टे गब्भवक्कंतिएसु तिरियमणुएसु श्रुतस्कन्धे कम्मभूमगसंखेज्जवासाउएसु उववज्जति। ततो भुज्जो गब्भातो गब्भं जाव णरगाओ णरगं दाहिणगामिए जाव दुल्लभबोधिए द्वितीयएतस्स ठाणस्स । एस ठाणे अणारिए । पढमस्स ट्ठाणस्स अधम्मपक्खस्स विभंगे आहिते ॥७१३॥ (मू०) अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा ४ संतेगतिया । मणुस्सा भवंति, तं जहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुगा धम्मिट्ठा जाव धम्मेणं चेव वित्तिं । कप्पेमाणा विहरंति, सुसीला सुव्वता सुप्पडियाणंदा सुसाहू सव्वातो पाणातिवायातो पडिविरता जावज्जीवाए जाव जे यावऽण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरितावणकरा कज्जंति ततो वि पडिविरता जावज्जीवाए। से जहानामए अणगारा भगवंतो इरियासमिता भासासमिता एसणासमिता आयाणभंडमत्तणिक्खेवणा१. जधाणामए रुक्खे-मूले। ॥१६९॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy