________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥१७० ॥
श्रुतस्कन्धे द्वितीयमध्ययनम्
समिता उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिता मणसमिता वइसमिता कायसमिता है। मणगुत्ता वइगुत्ता कायगुत्ता गुत्ता गुतिदिया गुत्तबंभचारी अकोहा अमाणा अमाया अलोभा संता | पसंता उवसंता परिणिव्वुडा अणासवा अगंथा छिन्नसोता निरुवलेवा कंसपाई व मुक्कतोया, संखो इव |णिरंजणा, जीवो इव अप्पडिहयगती, गगणतलं पि व निरालंबणा, वाउ इव अपडिबद्धा, सारदसलिलं व सुद्धहियया, पुक्खरपत्तं व निरुवलेवा, कुम्मो इव गुतिंदिया, विहग इव विप्पमुक्का, खग्गिविसाणं व एगजाया, भारंडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जातत्थामा, सीहो इव दुद्धरिसा, मंदरोइव अप्पकंपा,सागरो इव गंभीरा, चंदो इव सोमलेसा, सूरो इव दित्ततेया, जच्चकणगं व जातरूवा, वसुंधरा इव सव्वफासविसहा, सुहुतहुयासणो विव तेयसा जलंता। ___णत्थि णं तेसिं भगवंताणं कत्थइ पडिबंधे भवति, से य पडिबंधे चउव्विहे पण्णत्ते, तं जहा-अंडए ति वा पोयए इ वा उग्गा हि)ए ति वा पग्गहा हि)ए ति वा, जण्णं जण्णं दिसं इच्छंति तण्णं तण्णं दिसं अप्पडिबद्धा सुइब्भूया लहब्भूया अणुप्पग्गंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ।
॥१७०॥