SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥१६७॥ | सीहो सीहीए समं ताव लग्गओ अच्छति जाव त्थामिगाणं दोण्हवि कडूताणं छिण्णणेत्ता भवंति । एवं कस्सइ पत्तगा छेत्तुं अप्पणए मुहे छुब्भंति । कडएण वेढितुं पलिविज्जंति कडग्गिदड्डओ। कागणिमंसं कागणिमेत्ताइं से साइं मंसाइं द्वितीय श्रुतस्कन्धे कप्पेतुं खाविज्जति । अण्णतरेणंति जेण अण्णे ण भणिता सुणिगकुंभिपागादि कुत्सिता माराः कुमाराः, एवं ताव द्वितीय| बाहिरपुरिसाणं दंडं करेति । 'जा वि से अभितरपरिसा भवति, तं जहा- माताति वा० ।' तेसिपि आहालहुएत्ति । मध्ययनम् वयणं वा ण कतं उवक्खरो कोइ णासिओ हारितो भिन्नो वा । इमंसि उदएण सिंचह जहा मित्तदोसवत्तिए जाव अहिते | | परलोयंसि । एवं ताव बाहिरपरिसाए वा अब्भंतरपरिसाए वा ते दुक्खेंति जाव परितावेंति । दुक्खातो जाव, अपडिविरता भवंति । ते पुण किं णु एवं करेंति ? । कामवसगा, ते य कामा फरिसादिणो परिसा राया ते य । इत्थिमादिणो । तत उच्यते-'एवामेव ते इत्थीकामभोगेसु मुच्छिता' जाव वासाइं जितुं भोगा पविसितुं । वेराण[मयं] (माय)तणं कम्मं चेव। बहूणि अट्टकम्माणि सुबहुकालद्वितीयाई । 'उस्सण्णं'ति अणेकसो एक्केकं पावायतणं जधादिलै हिंसादी आयरति । संभारो णाम गुरुगत्तणं गहितं । ‘से जधाणामए।' अयं हि पात्रीकृतं तरति, ॥१६७॥ १. वि य-मूले । २. माता ती-मूले । ३. दुक्खंति-मूले । ४. परितप्पंति-मूले । ५. इत्थिकामेहि-मूले । ६. पसवित्ता-मले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy