________________
श्रीसूत्रकृताङ्ग
चूर्णि:
द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम्
॥ ९५ ॥
इदाणि ठाणं
(नि०) नामं ठवणा दविए खेत्तेऽद्धा उड्ड उवरती वसही।
संजमपग्गहजोहे अचलगणण संधणा भावे ॥१६७॥ (चू०) णामं ठवणा दविए वि खेत्तद्धा० ।' गाहा । जहा लोगविजये भाणिताओ किरियाओ ट्ठाणं च | ।१६७।। एत्थ कतराहि कतरेण वा ट्ठाणेणं अधिकारो? तत उच्यते
(नि०) समुदाणियाणिह तओ संमपउत्ते य भावठाणमि ।
किरियाहिं पुरिस पावाइए उ सव्वे परिक्खेज्जा ॥१६८॥ (चू०) समुदाणियाणिहणयोगाद्वा( ? ) ।' समुदाणकिरियाहिं अधिकारो इधं णिधणयो (?) अधिगारो १. दविए खेत्तेऽद्धा-मूले।
॥९५ ॥