SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ९४ ॥ उवायकिरिया द्रव्यं येनोपायेन क्रियते। यथा पटं वेमनलिकांछणितुरिविलेखनादिभिः पटसाधनोपायैः शिक्षितप्रयत्नपूर्वकं | पटकार: करोति, एवं घटादिष्वपि आयोज्यम् । करणं णाम यद्येनोपायेन करणीयं द्रव्यं तत्तेनैव क्रियते नान्यथा । | करणे हितं करणीयान्मृत्पिण्डात् घटः क्रियते नाकरणीयात् उषदग्धाच्छक्यते पाषाणसिकताभ्यो वा । समुदाणकिरिया | णाम समित्येकीभावे जं कम्मं पयोगगहीतं तं पसिडापऊण समुदयसमुत्थं पुट्ठणिधत्तणिकाचितं स्थित्युपायापेक्षं करोति सा समुदाणकिरिया । उक्तं हि - 'कम्मं जोगणिमित्तं बज्झति० ।' ( ) साय पुण समुदाणकिरिया असंजतस्स संजतासंजतस्साऽप्पमत्तसंजतस्सवि जाव सकसायया ताव कीरति । इरियावधिया पुण छउमत्थवीतरागस्स | केवलियम्स जाव सजोगित्ति ताव कीरति । किरियाट्ठाणं पुण एक्कं चेव सयोगी । सम्मत्तकिरिया णाम जावतियाओ | सम्मदिट्ठी कम्मपयडीओ बंधति, प्रायेण अपसत्थाओ ण बंधति । इदाणि मिच्छदिट्ठी सव्वासि कम्मपगडीणं मिच्छादिट्ठीओ | | बंधओ होइ आहारगतित्थगरत्तं च मोत्तूणं । सम्मामिच्छदिट्ठी इदाणि जाओ कम्मपगडीओ बंधति [ये] (य) न बंधति य ताओ विभासितव्वाओ । तं जहा - सम्मामिच्छद्दिट्ठी मिच्छत्तं पंचगं आहारगं तित्थकर विभासा । 'णिद्दाणिद्दा | पयलापयला थीणद्धि ण बंधतु एवं तु० ।' ( ) एवमादि ॥१६६॥ द्वितीयश्रुतस्कन्धे द्वितीयमध्ययनम् ॥ ९४ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy