SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ ९३ ॥ (चू०) किरियाओ पुव्वभणिताओ। कत्थ भणिताओ? पडिक्कमणए पडिक्कमामि पंचहिं किरियाहिं।' ॥१६५॥ द्वितीयकिरिआ णिक्खिवितव्वा णामादि - श्रुतस्कन्धे (नि०) दव्वे किरिएजणया य पयोगुवायकरणिज्जसमुदाणे । द्वितीयइरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते ॥१६६॥ मध्ययनम् (चू०) 'दव्वे किरिएजणया०।' गाहा । जीवस्स अजीवस्स वा जा किरिया सा दव्वकिरिया। एज़ कम्पने।' (पा.धा. भ्वादि १७९)। एजते इत्यर्थः । एजनं कम्पनं गमनं क्रियेत्यनर्थान्तरम् । तत्र जीवनोदना कर्मणा गुरुत्वात् विश्रसायोगाद्वा या गतिः सा सव्वा अनुपयोग इति कृत्वा द्रव्यक्रिया । द्रव्यजीवस्येह प्रयत्नपूर्वकत्वेऽपि सति या परप्रयोगादनुपयोगाद्वा ईषदपि कम्पनं अप्यक्ष्णोनिमेषमात्रमपि सा दव्वकिरिया। भावकिरिया तु पयोगुपायकरणिज्जसमुदाणे । इरियावधसम्मत्ते मिच्छत्ते सम्ममिच्छत्ते । पयोगो तिविधो मणप्पयोगादी ३ । नास्फुरद्भिर्मनोद्रव्यैरात्मनो योगो भवतीति मणप्पयोगा किरिया । एवं वाक्कायद्रव्यैरपि । उक्तं हि 'गेण्हड़ य काइएणं० ।' ( ) कायकिरिया गमणादी । ॥९३॥ १. कर्मणो-C । २. '......संमते सम्मामिच्छा य मिच्छत्ते' इति मुद्रितनियुक्ती पाठः ।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy