________________
श्रीसूत्रकृताङ्ग
चूर्णि:
॥ ९३ ॥
(चू०) किरियाओ पुव्वभणिताओ। कत्थ भणिताओ? पडिक्कमणए पडिक्कमामि पंचहिं किरियाहिं।' ॥१६५॥
द्वितीयकिरिआ णिक्खिवितव्वा णामादि -
श्रुतस्कन्धे (नि०) दव्वे किरिएजणया य पयोगुवायकरणिज्जसमुदाणे ।
द्वितीयइरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते ॥१६६॥
मध्ययनम् (चू०) 'दव्वे किरिएजणया०।' गाहा । जीवस्स अजीवस्स वा जा किरिया सा दव्वकिरिया। एज़ कम्पने।' (पा.धा. भ्वादि १७९)। एजते इत्यर्थः । एजनं कम्पनं गमनं क्रियेत्यनर्थान्तरम् । तत्र जीवनोदना कर्मणा गुरुत्वात् विश्रसायोगाद्वा या गतिः सा सव्वा अनुपयोग इति कृत्वा द्रव्यक्रिया । द्रव्यजीवस्येह प्रयत्नपूर्वकत्वेऽपि सति या परप्रयोगादनुपयोगाद्वा ईषदपि कम्पनं अप्यक्ष्णोनिमेषमात्रमपि सा दव्वकिरिया। भावकिरिया तु पयोगुपायकरणिज्जसमुदाणे । इरियावधसम्मत्ते मिच्छत्ते सम्ममिच्छत्ते । पयोगो तिविधो मणप्पयोगादी ३ । नास्फुरद्भिर्मनोद्रव्यैरात्मनो योगो भवतीति मणप्पयोगा किरिया । एवं वाक्कायद्रव्यैरपि । उक्तं हि 'गेण्हड़ य काइएणं० ।' ( ) कायकिरिया गमणादी । ॥९३॥ १. कर्मणो-C । २. '......संमते सम्मामिच्छा य मिच्छत्ते' इति मुद्रितनियुक्ती पाठः ।