SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ॥ ३०८ ॥ गतो णामणिप्फण्णो । सुत्तालावगणिप्फण्णे सुत्तमुच्चारेतव्वं ( मू० ) पुराकडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी । भिक्खुणवत्ता अणेगे, आइक्खतेण्हं पुढो वित्थरेणं ॥१॥ ( सूत्र ७८७ ) (चू० ) पुरेकर्ड अद्द ! इमं० ।' ततस्तमार्द्रकं राजपुत्रं प्रत्येकबुद्धं भगवत्पादमूलं गच्छमाणं गोसाल आह'पुरेकडं अद्द ! इमं सुणेहि ।' सर्वैरपि तीर्थकरैः कृतं पुरेकडं । आर्द्रक इति आर्द्रकस्यामन्त्रणं हे आर्द्रक राजपुत्र ! इमं यद्वक्ष्यामस्तच्छृणु । 'एगंतचारी समणे पुरासी ।' सोऽयं वर्द्धमानः यत्सकाशं भवान् गच्छति समग्राकाशे पूर्वमेकान्तचारी आसीत् । तदेकान्तं द्रव्ये भावे च । द्रव्यैकान्त आरामोद्यानसुण्णघरादीणि । एतेसु एगंतेसु चरति एगंतचारी पुरा आसि त्ति । एस मए सद्धिं लाभालाभसुहदुक्खाई अणुभवितव्वाइं । तत्थ भावणाठाणमोणासणादीहिं उग्गेहिं तवचरणेहिं णिब्भत्थितो समाणो दुक्करं एरिसा चरिया जावज्जीवाए धारेतव्वत्ति काउं मामवहाय बहवो भिक्खुणो भवद्विधां प्राणादमात्राहार्यां मुंडेति, पिंडेति य, मुंडेत्ता य २ तेहि बहूहिं परंसतेभ्यः एहि साम्प्रतं १. पुराकडं - मूले । २. सुणेह-मूले । ३. आइक्खतेण्हं-मूले । द्वितीयश्रुतस्कन्धे षष्ठ मध्ययनम् ॥ ३०८ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy