SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूणिः द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् ॥३०७॥ पिता ते पव्वइतुकामो तो सुहं जीविस्सामि । सोऊण पुत्तेण वेढितुमारद्धो । तेणवि चिंतितं-जइएहिं तंतूहि वेढेति तत्तिगाणि वरिसाणि अच्छामि । तेण बारसहिं वेढितो । ताधे बारस वरिसाणि [पु] (अ)च्छितो । पुण्णेहिं पव्वइतो। | ताए अडवीए वोलेति जीए ताई पंचसताई । तेहि गहीतो पच्चभिण्णातो य । पंचवि सयाई पव्वइताई । सो जाति तित्थगरमूलं । सो रायगिहं णगरं पविसंतओ। गोसालेण समं वातो। बुद्धेन समं वादो। धिज्जातिएहिं परिव्वाएहिं | तावसेहिं । सव्वे पडिहंतुं सामिपादमूलं जाति । तस्स वच्चंतस्सऽहवा अरिछूढउ सो हत्थी अद्दगं पेच्छिऊण एवं चिंतेति-अद्दगस्स तेयपभावेण मुंचामि । तस्स य तेयप्पभावेण बंधणाणि छिण्णाणि । हत्थी णट्ठो ॥१८६-१९९॥ अद्दओ भणति (नि०) ण दुक्करं वारणपासमोयणं, गयस्स मत्तस्स वणंमि रायं !। जहा उवत्तावलिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं ॥२००॥ (चू०)‘ण दुक्करं वारणपासमोयणं० ।' ॥२००।। ध॥३०७॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy