________________
श्रीसूत्रकृताङ्ग
चूणिः
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥३०७॥
पिता ते पव्वइतुकामो तो सुहं जीविस्सामि । सोऊण पुत्तेण वेढितुमारद्धो । तेणवि चिंतितं-जइएहिं तंतूहि वेढेति तत्तिगाणि वरिसाणि अच्छामि । तेण बारसहिं वेढितो । ताधे बारस वरिसाणि [पु] (अ)च्छितो । पुण्णेहिं पव्वइतो। | ताए अडवीए वोलेति जीए ताई पंचसताई । तेहि गहीतो पच्चभिण्णातो य । पंचवि सयाई पव्वइताई । सो जाति तित्थगरमूलं । सो रायगिहं णगरं पविसंतओ। गोसालेण समं वातो। बुद्धेन समं वादो। धिज्जातिएहिं परिव्वाएहिं | तावसेहिं । सव्वे पडिहंतुं सामिपादमूलं जाति । तस्स वच्चंतस्सऽहवा अरिछूढउ सो हत्थी अद्दगं पेच्छिऊण एवं चिंतेति-अद्दगस्स तेयपभावेण मुंचामि । तस्स य तेयप्पभावेण बंधणाणि छिण्णाणि । हत्थी णट्ठो ॥१८६-१९९॥ अद्दओ भणति
(नि०) ण दुक्करं वारणपासमोयणं, गयस्स मत्तस्स वणंमि रायं !।
जहा उवत्तावलिएण तंतुणा, सुदुक्करं मे पडिहाइ मोयणं ॥२००॥ (चू०)‘ण दुक्करं वारणपासमोयणं० ।' ॥२००।।
ध॥३०७॥