SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३०६ ॥ पंच पुत्तसताई अण्णवि दिण्णाई । भणिआ-जइ कुमारो णस्सति तो सव्वे विणासेमि । ते तं कुमारं आदरेणं | द्वितीयरक्खंति । कुमारेणोवायो चितितो । आसवाहणियाए णिग्गच्छामि । एवं विस्सासेण पलातो आसं विसज्जेऊण । श्रुतस्कन्थे देवताए य भणितं-सउवसग्गं । इतरेऽवि पविसित्ता अडवीए चोरियं करिता अच्छंति । इतरोऽवि णाओ एक्कारसमि षष्ठसावगपडिम पडिवज्जित्ता आगतो वसंतपरंणगरं । आतवेंतस्स पाडिहेरं कतं देवताए। तस्स आतावेंतस्स दारिकाओ मध्ययनम् अदूरसामंते रमंति । ताए सेट्ठीधूतिए सो पती घेप्पति । एवं सो तहिं आतावेंतो अच्छति ताए दारियाए भण्णति-अहो मम पती आलसिंतो । देवताए अद्धतेरसहिरण्णकोडिओ पाडियाओ। राया उछितो घेत्तुं । सप्पा उद्वेति । देवताए । भणितं-एतं तीसे दारियाए । पितुणा संगोवितं । सोऽवि पवातो । सा सेट्ठिधूता अण्णेहिं वरिज्जति । तीए मातापितुं । भणइ कतिवारा कण्णा दिज्जति । तेहि भण्णइ एक्कस्स । दिण्णा जस्सेतं धणं भुंज(ध) । तुम जाणसि कहिं सो? णत्थि । णवरं पाए जाणामि । ताहे सा ताहि भिक्खा दवाविज्जति । जति पतिं जाणसि तो गेण्हेज्जासि । इतरो। बारसण्हं वरिसाणं आगतो। सो तीए पाएहिं णातो । तस्स पच्छातो विसज्जिता । तो चिंतियं-उड्डाहो । पडिभग्गो। ॥३०६॥ तस्स तहिं पुत्तो जातो। बारसण्हं वरिसाणं सो तहिं आपुच्छति । सा तहिं परुन्निया। सो दारओ भणति-किं कर्त्तसि?
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy