SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३०५ ॥ करिज्जइ । तं मंजूसाए छोढुं अच्छति । सो दूतो अण्णतावि आपुच्छइ । तेण तस्स मंजूसाए अप्पिता । भणिओ य । द्वितीयजधा कुमारो भण्णइ-'एतं मंजूसं रहस्से उग्घाडेज्जासि । मा महायणमज्झे । जधा ण कोइ पेच्छेइ ।' श्रुतस्कन्धे बहुपाहुडं पेसति । सो दूओ परं णगरं पडिगओ। अद्दस्स रण्णो सेणियपेसवितं पाहुडं उवणेति । अद्देण सक्कारेतूण षष्ठपडिविसज्जिओ। कुमारस्स मूलंगओ। अभयपेसवितं पाहुडं उवणेति अप्पाहणियं च अक्खाति । तेणवि सक्कारेऊण मध्ययनम् पडिविसज्जितो । इतरोऽवि तं गहेऊण उवरिं भूमि दूरूहित्ता जणविरहियं करेत्ता मंजूसं उग्घाडेति । सो पेच्छेति उसभसामिस्स समजडिं पडिमं। तस्स ईहापोहमग्गणगवेसणं करेंतस्स, 'कहिं मए एयारिसं रूवं दिटुं?' चिन्तेमाणस्स जाइसरणं उप्पण्णं । अहो मम अभएण णाहकिच्चं कयं । रहस्सिगतं च काऊण परिभोगं उचितं ण परि जति । ताहे रण्णा कधितं-जहा कुमारस्स जप्पभिति आयरियविसयातो पाहुडं आणीतं तप्पभिई जहोचितं परिभोगं न परिभुंजति । | रायाए चिंतितं-णट्ठो कुमारो भवति । बज्झतु । तस्स अण्णेहिं आइक्खिज्जइ । तेण चिन्तितं-जइ किधइ बज्झामि तो नटुं कज्जं भवति । सव्वधावि जहोचितं भोगं भुंजामि । रण्णा सुतं परि जति । तस्सगाइं पंचण्हं कुमारामच्चसत्ताणं | ॥ ३०५ ॥ १. करिज्जए-CI
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy