________________
श्रीसूत्रकृताङ्ग
चूर्णि:
।। ३०४ ॥
तवस्सिणी कालगया । तेणवि भत्तं पच्चक्खातं । सा कालगया समाणी देवलोएसु उववण्णा । ताओ देवलागाओ
द्वितीयचुता संती मेच्छविसए अद्दगवंसे अद्दगस्स रण्णो धारणीए देवीए कुच्छिसि पुत्तत्ताए वक्कंता । तीसे णवण्हं मासाणं
श्रुतस्कन्धे दारओ जातो । तस्स णामं कीरति अद्दओ । इतरोऽवि कालं काऊण देवलोएसु उववण्णो । तओ चुओ वसंतपुरे षष्ठ
मध्ययनम् णगरे सिट्ठिकुले दारिया जाया। इतरोऽवि जुव्वणत्थो जाओ। अण्णता कताई सो अद्दओ राया सेणियस्स रण्णो दूतं । विसज्जेति। तेण कुमारेण पुच्छिज्जति-कहिं वच्चसि? तेण वुच्चति-आयरियविसयं सेणियस्स रण्णो सगासं । सो तुझं पितियवयंसओ होति । तेण वुच्चइ तस्स अत्थि कोइ पुत्तो णत्थि ? तेण वुच्चइ अत्थि । कुमारो विचिंते(इ ते)ण सह मित्तता होतु । सो तस्स पाहुडं विसज्जेति । एवं अभयस्स उवणेतव्वं । सो दूतो तं गेण्हितुं रायगिहं नगरं
आगतो। सेणियस्स रण्णो सव्वं अप्पाहणियं अक्खातियं । इतरं दिवसं अभयस्स ढुक्को । अभयकुमारस्स तं पाहुडं | उवणेति । भणिओ य-जधा अद्दकुमारो अंजलिं करेइ । तेण पाहुडं पडिच्छितं । दूतो य सक्कारिओ। अभओऽवि
॥ ३०४ ॥ | परिणामिताए बुद्धीए परिणामेऊण सो भवसिद्धीओ जो मए सद्धी पीति करेइ । एवं संकप्पेऊण तेण पडिमा