________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ३०३ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
वादे पराइइत्ता सव्वेविय सरणमब्भुवगता ते ।
अहगसहिया सव्वे जिणवीरसगासे निक्खंता ॥१९९॥ (चू०) जणवते खितिपतिट्ठिकं णाम गामो । तहिं सव्वे उ परिवसंति । सो संसारभयुव्विग्गो। धम्मघोसाण | अंतिए पव्वइतो सह भारिआए । सो विहरति साधूहि सह । इतरीवि अज्जियाहिं सह । ताई कता एगनगरे | समोसरिताई । तेण सा भिक्खं हिंडमाणी दिट्ठा । सो तहिं अज्झोववण्णो । तेण संघाडिगो वुच्चति-एसा मम कारणा पडिभंज्जाविज्जउ। णेण चिंतितं अकज्जं एअंण उवेक्खितव्वं । तेण भणति-अहं च कतं च मए । सो एवं भणिउं गतो पव्वइतियापडिस्सयं । तेण महत्तरियाए सिट्टो स उल्लावो । पच्छा महत्तरियताए सा भणिया-अज्जे ! अप्पविसयं वच्चाहि । ताए भण्णति-अहं ओलिया कहिं जामि । सो पुरिसो । सो उ दूरं अण्णदेसंपि वच्चेज्जा । अहं भत्तं | पच्चक्खामीति । एवंति भणंति । इतरेण वि तस्स आगंतूण कधिज्जति-जधा इमं समोसरणं दुक्कडं । तत्थ मिल्हिहामो। इतरधा ण सक्कति । सो अच्छति दिवसं गणेतो । इतरीएवि ते दिवसे आसण्णत्ति काऊणं वेहाणसं कतं । तेहिं आयरियाणं णिवेदितं । जधा पव्वइतिगा कालगता। इतरस्स सोत्तूण अद्धिती जाता, अहो कटुं अकज्ज, महच्चएणं
॥३०३ ॥