SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३०३ ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् वादे पराइइत्ता सव्वेविय सरणमब्भुवगता ते । अहगसहिया सव्वे जिणवीरसगासे निक्खंता ॥१९९॥ (चू०) जणवते खितिपतिट्ठिकं णाम गामो । तहिं सव्वे उ परिवसंति । सो संसारभयुव्विग्गो। धम्मघोसाण | अंतिए पव्वइतो सह भारिआए । सो विहरति साधूहि सह । इतरीवि अज्जियाहिं सह । ताई कता एगनगरे | समोसरिताई । तेण सा भिक्खं हिंडमाणी दिट्ठा । सो तहिं अज्झोववण्णो । तेण संघाडिगो वुच्चति-एसा मम कारणा पडिभंज्जाविज्जउ। णेण चिंतितं अकज्जं एअंण उवेक्खितव्वं । तेण भणति-अहं च कतं च मए । सो एवं भणिउं गतो पव्वइतियापडिस्सयं । तेण महत्तरियाए सिट्टो स उल्लावो । पच्छा महत्तरियताए सा भणिया-अज्जे ! अप्पविसयं वच्चाहि । ताए भण्णति-अहं ओलिया कहिं जामि । सो पुरिसो । सो उ दूरं अण्णदेसंपि वच्चेज्जा । अहं भत्तं | पच्चक्खामीति । एवंति भणंति । इतरेण वि तस्स आगंतूण कधिज्जति-जधा इमं समोसरणं दुक्कडं । तत्थ मिल्हिहामो। इतरधा ण सक्कति । सो अच्छति दिवसं गणेतो । इतरीएवि ते दिवसे आसण्णत्ति काऊणं वेहाणसं कतं । तेहिं आयरियाणं णिवेदितं । जधा पव्वइतिगा कालगता। इतरस्स सोत्तूण अद्धिती जाता, अहो कटुं अकज्ज, महच्चएणं ॥३०३ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy