________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णि: ॥३०२॥
श्रुतस्कन्थे
षष्ठ
मध्ययनम्
दटुं संबुद्धो रक्खिओ य आसाण वाहण पलातो। पव्वावंतो घरितो रज्जं न करेति को अन्नो? ॥१९४॥ अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ । सुवण्णवसुहाराओ रन्नो कहणं च देवीए ॥१९५॥ तं नेह पिता तीसे पुच्छण कहणं च वरण दोवारे । जाणाहि पायबिंबं आगमणं कहण निग्गमणं ॥१९६॥ पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुता ण पुच्छण सुतबंध पुण्णे य निग्गमणं ॥१९७॥ रायगिहागम चोरा रायभया कहण तेसि दिक्खा य । गोसालभिक्खुबंभी तिदंडिया तावसेहिं सह वादो ॥१९८॥
प्रा॥३०२॥