SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ द्वितीय श्रीसूत्रकृताङ्ग चूर्णिः ॥३०९ ॥ श्रुतस्कन्धे षष्ठमध्ययनम् आइक्खइ पुव्वावरण्हं । आदावणभिक्खुचरियादिकायकिलेसे णियत्तचित्तो' पुढे 'त्ति पृथक पौनःपन्येन जो जधा। उवसमति तस्स तधा परिकहेंतो अपरितंतो गामणगराई आहिंडति । 'वित्थरेणं'ति अनेकैः पर्यायैर्वर किल एष सर्व इति लोकोत्पत्तिः । यत्तो पत्तियंतु पवत्तयंतो । एवं पूआगारवपरियारहेतुं कधेति हिंडति य गामाणुगामं ॥१॥ इत्यस्मात्कारणात्__ (मू०) साऽऽजीविया पट्टवियाऽथिरेणं, सभागतो गणतो भिक्खुमज्झे । आइक्खमाणो बहुजण्णमत्थं, न संधयाती अवरेण पुव्वं ॥२॥(सूत्र ७८९) (चू०) 'साऽऽजीविया पट्टविया० ।' इतरथा हि एगाणियं विहरंतं ण कोइ पूएइ, ण वा अभिगच्छति । | अथिरधम्मा अथिरो। कधमस्थिर इति चेत् ? यदा सो एगंतचारी भूत्वा सभे'ति गृहाख्यानआरामगतो वा वृक्षमूलाश्रितो | गृहं सरणमित्यर्थः । त्यक्त्वा गृहं किं पुनः गृहप्रवेशनता? गणः समूहः, गणमध्ये आख्याति, नैककस्य । भिक्षुमध्ये | १. पुढो-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy