________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३०९ ॥
श्रुतस्कन्धे
षष्ठमध्ययनम्
आइक्खइ पुव्वावरण्हं । आदावणभिक्खुचरियादिकायकिलेसे णियत्तचित्तो' पुढे 'त्ति पृथक पौनःपन्येन जो जधा। उवसमति तस्स तधा परिकहेंतो अपरितंतो गामणगराई आहिंडति । 'वित्थरेणं'ति अनेकैः पर्यायैर्वर किल एष सर्व इति लोकोत्पत्तिः । यत्तो पत्तियंतु पवत्तयंतो । एवं पूआगारवपरियारहेतुं कधेति हिंडति य गामाणुगामं ॥१॥ इत्यस्मात्कारणात्__ (मू०) साऽऽजीविया पट्टवियाऽथिरेणं, सभागतो गणतो भिक्खुमज्झे ।
आइक्खमाणो बहुजण्णमत्थं, न संधयाती अवरेण पुव्वं ॥२॥(सूत्र ७८९) (चू०) 'साऽऽजीविया पट्टविया० ।' इतरथा हि एगाणियं विहरंतं ण कोइ पूएइ, ण वा अभिगच्छति । | अथिरधम्मा अथिरो। कधमस्थिर इति चेत् ? यदा सो एगंतचारी भूत्वा सभे'ति गृहाख्यानआरामगतो वा वृक्षमूलाश्रितो | गृहं सरणमित्यर्थः । त्यक्त्वा गृहं किं पुनः गृहप्रवेशनता? गणः समूहः, गणमध्ये आख्याति, नैककस्य । भिक्षुमध्ये
| १. पुढो-मूले।