________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ४२७॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
जाणति छिण्णसंशयः । सो वि ताव तं वंदति जाव पज्जुवासति।' अर्थतोऽयमादिश्यते । इत्युक्तो भगवं उदगाहवंदियव्वे जाव पज्जुवासियव्वे । गोतमाह-जइ एवं जाणसि किं ण वंदसि? ॥८७०।।
इत्युक्तो गौतमेन ततः स उदगः पेढालपुत्तो भगवं गौतमं एवं वदासी -
(मू०)तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासि-एतेसिणं भंते ! पदाणं पुव्वि अण्णाणयाए असवणयाए अबोहीए अणभिगमेणं अदिट्ठाणं असुयाणं अमुयाणं अविण्णायाणं अणिगूढाणं अव्वोगडाणं अव्वोच्छिण्णाणं अणिसट्ठाणं अणिजूढाणं अणुवधारियाणं एयमटुं णो सद्दहितं णो पत्तियं णो रोइयं, एतेसि णं भंते ! पदाणं एहि जाणयाए सवणयाए बोहीए जाव उवधारियाणं एयमटुं सद्दहामि पत्तियामि रोएमि एवमेयं जहा णं तुब्भे वदह । (सूत्र ८७१) | तते णं भगवं गोयमे उदयं पेढालपुत्तं एवं वदासी-सद्दहाहि णं अज्जो ! पत्तियाहि णं अज्जो ! रोएहि सणं अज्जो ! एवमेयं जहा णं अम्हे वदामो । (सूत्र ८७२) - १. अयं पाठो मूले न दृश्यते । २. अयमपि पाठो मूले न दृश्यते । ३. पेढालपुत्रो-F।
॥ ४२७॥