________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ ४२६ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
(चू०)'तते णं से उदए० जामेव०।' स्यात् किं कारणं अणाढायमाणो प्रस्थितो, जतो ण जाणामि किं भगवं गोतमेणं भण्णिहिति? ___ (मू०) भगवं च णं उदाहु-आउसंतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोयक्खेमपयं | लंभिते समाणे सो वि ताव तं आढाति परिजाणति वंदति नमंसति सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेतियं पज्जुवासति । (सूत्र ८७०)
(चू०) तते णं भगवं गोतमे उदगं एवं वयासी-आउसो उदगा जो खलु तधारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि० सोच्चा अप्पणो चेव सुहुमा अप्पणो चेव आत्मनि गता आत्मगता सूक्ष्मा अन्तगता, नान्ये । ज्ञायते अनन्यतुल्यं अनुत्तरम् । योगानां क्षेमं निरपायं लभित्ता प्रापित्ता । अधवा 'सूक्ष्मा पडिलेह' त्ति । किं एसो
1४२६ ॥
१. आउसंतो-मूले । २. तहाभूतस्स-मूले।