SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ ४२६ ॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् (चू०)'तते णं से उदए० जामेव०।' स्यात् किं कारणं अणाढायमाणो प्रस्थितो, जतो ण जाणामि किं भगवं गोतमेणं भण्णिहिति? ___ (मू०) भगवं च णं उदाहु-आउसंतो उदगा ! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोयक्खेमपयं | लंभिते समाणे सो वि ताव तं आढाति परिजाणति वंदति नमंसति सक्कारेइ सम्माणेइ कल्लाणं मंगलं देवयं चेतियं पज्जुवासति । (सूत्र ८७०) (चू०) तते णं भगवं गोतमे उदगं एवं वयासी-आउसो उदगा जो खलु तधारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि० सोच्चा अप्पणो चेव सुहुमा अप्पणो चेव आत्मनि गता आत्मगता सूक्ष्मा अन्तगता, नान्ये । ज्ञायते अनन्यतुल्यं अनुत्तरम् । योगानां क्षेमं निरपायं लभित्ता प्रापित्ता । अधवा 'सूक्ष्मा पडिलेह' त्ति । किं एसो 1४२६ ॥ १. आउसंतो-मूले । २. तहाभूतस्स-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy