SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि : ।। ४२५ ॥ ब्रूते । अट्ठे भासिज्जमाणे यदि सत्यमेतन्मनसा गृह्णाति तथावि बाहिरकरणेणं वायाए ण पसंसति यथा साधु साध्विति । | कायेणवि नाङ्गुलिस्फोटनादिभिः प्रशंसति । मनसा नास्य नेत्रवक्त्रप्रसादो भवति । अधवा वायाए हेलयति विन्धतीति तदा कारण हस्ते विक्षिपति मनसा नेत्रवक्त्रप्रसादो न भवति आगमेत्ताणं २ भावाणं जाणणत्ताए आगमेत्ता दंसणं भावाणं दंसणत्ताए आगमेत्ता चरितं णायाणं पावाणं अकरणता । से खलु परलोए अपलिमंथत्ताए चिट्ठति । प्रशस्तमिदानीं नो खलु समणो वा माहणो वा परिभासति सत्तिमिति मण्णति त्रिभिरपि कायवाङ्मनोभिर्निन्दति साधु सुष्ठु वा अङ्गुलिस्फोटनादिभि: प्रशंसति मनसा नेत्रवक्त्रप्रसादेन । 'परलोगविसुद्धि 'त्ति मोक्खं आगमेसिभद्रो देवेसु उववज्जति ॥ ८६८॥ एवं पृष्टो भगवता गोतमेणं - ( मू० ) तते णं से उदगे पेढालपुत्ते भगवं गोयमं अणाढायमीणे जामेव दिसं पाउब्भूते तामेव दिसं संपहारेत्थ गमणाए । ( सूत्र ८६९ ) १. अङ्गुलिस्फोटादिभि: - EGI द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ।। ४२५ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy