________________
श्रीसूत्रकृताङ्गचूर्णि :
।। ४२५ ॥
ब्रूते । अट्ठे भासिज्जमाणे यदि सत्यमेतन्मनसा गृह्णाति तथावि बाहिरकरणेणं वायाए ण पसंसति यथा साधु साध्विति । | कायेणवि नाङ्गुलिस्फोटनादिभिः प्रशंसति । मनसा नास्य नेत्रवक्त्रप्रसादो भवति । अधवा वायाए हेलयति विन्धतीति तदा कारण हस्ते विक्षिपति मनसा नेत्रवक्त्रप्रसादो न भवति आगमेत्ताणं २ भावाणं जाणणत्ताए आगमेत्ता दंसणं भावाणं दंसणत्ताए आगमेत्ता चरितं णायाणं पावाणं अकरणता । से खलु परलोए अपलिमंथत्ताए चिट्ठति । प्रशस्तमिदानीं नो खलु समणो वा माहणो वा परिभासति सत्तिमिति मण्णति त्रिभिरपि कायवाङ्मनोभिर्निन्दति साधु सुष्ठु वा अङ्गुलिस्फोटनादिभि: प्रशंसति मनसा नेत्रवक्त्रप्रसादेन । 'परलोगविसुद्धि 'त्ति मोक्खं आगमेसिभद्रो देवेसु उववज्जति ॥ ८६८॥
एवं पृष्टो भगवता गोतमेणं -
( मू० ) तते णं से उदगे पेढालपुत्ते भगवं गोयमं अणाढायमीणे जामेव दिसं पाउब्भूते तामेव दिसं संपहारेत्थ गमणाए । ( सूत्र ८६९ )
१. अङ्गुलिस्फोटादिभि: - EGI
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
।। ४२५ ।।