________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४२८ ॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
तते णं से उदए पेढालपुत्ते भगवं गोयमं एवं वदासी-इच्छामि णं भंते ! तुब्भं अंतिए चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरित्तए । (सूत्र ८७३)
तएणं भगवं गोतमे उदयं पेढालपुत्तं गहाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता तए णं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति, तिक्खुत्तो आयाहिणं | पयाहिणं करेत्ता वंदति नमंसति, वंदित्ता नमंसित्ता एवं वदासी-इच्छामि णं भंते ! तुब्भं अंतियं चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरित्तए ।
अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ।
तते णं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामातो धम्मातो पंचमहव्वतियं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरति त्ति बेमि । (सूत्र ८७४)
॥४२८॥