________________
श्रीसूत्रकृताङ्ग चूर्णि:
।। ४२९ ।।
॥ नालंदइज्जं सम्मत्तं ॥
॥ समत्ता महज्झयणा ॥
॥ समत्तो सूयगडबीयसुयखंधो ॥
॥ समत्तं बीयं सूयगडंगं ॥
(चू० ) एतेसि णं भंते! पदाणं कतराई जाई एत्थ न सद्दहणदेवुत्ताणि, मदीयपक्षस्य तानीत्यर्थः । अण्णाणता० एवम णो सद्दहितं । एतेसि णं इयाणि जाणणताए एतमट्ठे सद्दहामि जध सूत्रेति णेयव्वं सव्वमिति ॥ ८७१|| ||८७२ ॥
||८७३ || ||८७४ ॥
नमः सर्वज्ञदेवाय विगतमोहाय । समाप्तं चेदं चूर्णितः सूत्रकृताभिधानं द्वितीयमङ्गमिति ।
भद्रं भवतु श्रीजिनशासनाय ।
सूयगडंगचूर्णि: समाप्ता । (ग्रन्थाग्रं ११,०००) '
१. एत्थ न सद्दहणेदवत्ताणि-G । २. सर्वविदे वीराय विगतमोहाय - F । ३. ९८९७ अक्ष, २७-B |
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
।। ४२९ ॥