SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ।। ४२९ ।। ॥ नालंदइज्जं सम्मत्तं ॥ ॥ समत्ता महज्झयणा ॥ ॥ समत्तो सूयगडबीयसुयखंधो ॥ ॥ समत्तं बीयं सूयगडंगं ॥ (चू० ) एतेसि णं भंते! पदाणं कतराई जाई एत्थ न सद्दहणदेवुत्ताणि, मदीयपक्षस्य तानीत्यर्थः । अण्णाणता० एवम णो सद्दहितं । एतेसि णं इयाणि जाणणताए एतमट्ठे सद्दहामि जध सूत्रेति णेयव्वं सव्वमिति ॥ ८७१|| ||८७२ ॥ ||८७३ || ||८७४ ॥ नमः सर्वज्ञदेवाय विगतमोहाय । समाप्तं चेदं चूर्णितः सूत्रकृताभिधानं द्वितीयमङ्गमिति । भद्रं भवतु श्रीजिनशासनाय । सूयगडंगचूर्णि: समाप्ता । (ग्रन्थाग्रं ११,०००) ' १. एत्थ न सद्दहणेदवत्ताणि-G । २. सर्वविदे वीराय विगतमोहाय - F । ३. ९८९७ अक्ष, २७-B | द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् ।। ४२९ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy