SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ॥ २९० ॥ (चू०)'णत्थि साधू असाधू वा० ।' णेव्वाणसाधगा अहिंसादिहेतू साधयंतीति साधू । तत्केचिद् ब्रवतेविणावि जीवबहुत्वे नैव शक्यते मोक्षः साधयितुं, कस्माद् ? यतश्चलं मनः, अविनयवन्ति चलानि चेन्द्रियाणि, ताणि च न सुखं निग्गहीतुं, अनिग्गहीतेसु च कथं मोक्षः स्यात् ? उक्तं हि 'चंचल हि मनः पार्थ०।'( ) यस्मादेवं तस्मान्नास्ति साधुः, साध्वभावाच्च तत्प्रतिपक्षभूतस्य प्रागेवासाधोरभाव इति, तदुच्यते-'अत्थि साधू असाधू०।' कथं साहू भवति? उच्यते, णाणी कम्मसक्खो, विसयाण अणणुभवणं, अधवा साधुरेव साधुः संयत इत्यर्थः, विवरीतो असाधू ॥२७॥ (मू०) नत्थि कल्लाणे पावे वा, णेवं सण्णं निवेसए । अस्थि कलाणे पावे वा, एवं सण्णं निवेसए ॥२८॥(सूत्र ७८२) __ (चू०) 'णत्थि कल्लाणे त्ति०।' यथेष्टार्थफलसम्प्राप्तिः कल्याणं । शाक्या ब्रुवते-सर्वनिमित्तमनात्मकवचनात कल्याणमेव न विद्यते क्वचित् । पावं कधं णत्थि? सर्वमीश्वरविकार इति कृत्वा । कुत्र पापं नेच्छंति? परलोकिके। १. असाधू वा-मूले। ॥२९०॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy