________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥२८९ ॥
द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम्
(चू०) णत्थि सिद्धी वऽसिद्धी वा० ।' केचिद् ब्रुवते मोक्षोपायो णत्थि । तेण वुच्चंति, ‘णत्थि सिद्धा सिद्धी वा' ॥२५॥ जइ कोइ भणेज्जा सक्कपुत्तो उ'जले जीवा थले जीव'त्ति काउं जीवबहुत्ता अहिंसाभावाच्च -
(मू०) नत्थि सिद्धी नियं ठाणं, णेवं सण्णं निवेसए ।
अस्थि सिद्धी नियं ठाणं, एवं सण्णं निवेसए ॥२६॥(सूत्र ७८०) (चू०)'णत्थि सिद्धी नियं ठाणं० ।' तत्प्रतिषेधार्थमुच्यते-अत्थि सिद्धी जीवबहुत्वेऽपि । कथमिति चेत् ? | तदुच्यते 'जलमज्झे जधा णावा०।'( )॥२६||
(मू०) नत्थि साहू असाहू वा, णेवं सण्णं निवेसए ।
अस्थि साहू असाहू वा, एवं सण्णं निवेसए ॥२७॥ (सूत्र ७८१)
॥ २८९ ॥
१. सिद्धी असिद्धी वा-मूले।