SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥२८९ ॥ द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् (चू०) णत्थि सिद्धी वऽसिद्धी वा० ।' केचिद् ब्रुवते मोक्षोपायो णत्थि । तेण वुच्चंति, ‘णत्थि सिद्धा सिद्धी वा' ॥२५॥ जइ कोइ भणेज्जा सक्कपुत्तो उ'जले जीवा थले जीव'त्ति काउं जीवबहुत्ता अहिंसाभावाच्च - (मू०) नत्थि सिद्धी नियं ठाणं, णेवं सण्णं निवेसए । अस्थि सिद्धी नियं ठाणं, एवं सण्णं निवेसए ॥२६॥(सूत्र ७८०) (चू०)'णत्थि सिद्धी नियं ठाणं० ।' तत्प्रतिषेधार्थमुच्यते-अत्थि सिद्धी जीवबहुत्वेऽपि । कथमिति चेत् ? | तदुच्यते 'जलमज्झे जधा णावा०।'( )॥२६|| (मू०) नत्थि साहू असाहू वा, णेवं सण्णं निवेसए । अस्थि साहू असाहू वा, एवं सण्णं निवेसए ॥२७॥ (सूत्र ७८१) ॥ २८९ ॥ १. सिद्धी असिद्धी वा-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy