SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ।। २७४ ।। व्यक्तवचना ? उच्यते, तेषां हि पुद्गलो नित्यानित्यत्वं प्रत्यवचनीयः अस्माकं तु नित्यानित्याः सर्वभावा इति वाच्यमेतत्-उत्पादविगमध्रौव्यपर्यायसंगहं । 'कृत्स्नं श्रीवर्धमानस्य वर्धमानस्य शासनं ० ' ( सम्मतिसूत्रम् २० - १ )। एवं सर्वभावा मन्यमाना उच्यमाना (वा) व्यवहारमवतरंति, व्यवहाराद[न] पेतं च मन्यमानमुच्यमानं वा आचारं विजहिज्जा || ३ || अयमन्यो दर्शनाचारः (मू०) समुच्छिज्जिहिंति सत्थारो, सव्वे पाणा अणेलिसा । गंठीगा व भविस्संति, सासयं ति च णो वदे ॥ ४ ॥ ( सूत्र ७५८ ) (चू०) 'वोच्छिज्जिस्संति सत्थारो० ।' यस्य किलापवर्गोऽस्ति न चास्ति नवसत्त्वोत्पाद: तस्यानन्तत्वात्कालस्य सत्थारोवि ताव वोच्छिज्जिस्संति तीर्थकरा इत्यर्थः, किमंग पुण जे अण्णसिस्सय परिवारा १. समुच्छिज्जिहिति-मूले । द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ।। २७४ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy