________________
श्रीसूत्रकृताङ्गचूर्णि:
।। २७४ ।।
व्यक्तवचना ? उच्यते, तेषां हि पुद्गलो नित्यानित्यत्वं प्रत्यवचनीयः अस्माकं तु नित्यानित्याः सर्वभावा इति वाच्यमेतत्-उत्पादविगमध्रौव्यपर्यायसंगहं । 'कृत्स्नं श्रीवर्धमानस्य वर्धमानस्य शासनं ० ' ( सम्मतिसूत्रम् २० - १ )। एवं सर्वभावा मन्यमाना उच्यमाना (वा) व्यवहारमवतरंति, व्यवहाराद[न] पेतं च मन्यमानमुच्यमानं वा आचारं विजहिज्जा || ३ ||
अयमन्यो दर्शनाचारः
(मू०) समुच्छिज्जिहिंति सत्थारो, सव्वे पाणा अणेलिसा ।
गंठीगा व भविस्संति, सासयं ति च णो वदे ॥ ४ ॥ ( सूत्र ७५८ )
(चू०) 'वोच्छिज्जिस्संति सत्थारो० ।' यस्य किलापवर्गोऽस्ति न चास्ति नवसत्त्वोत्पाद: तस्यानन्तत्वात्कालस्य सत्थारोवि ताव वोच्छिज्जिस्संति तीर्थकरा इत्यर्थः, किमंग पुण जे अण्णसिस्सय परिवारा
१. समुच्छिज्जिहिति-मूले ।
द्वितीयश्रुतस्कन्धे
पञ्चममध्ययनम्
।। २७४ ।।