________________
श्रीसूत्रकृताङ्ग
चूर्णि:
।। २७५ ।।
मोक्खं गच्छंति ? आह-' हित्वा देशनामतीतः कालः किमहं स्वान्तद्विगुणं० ।' ननूक्तं 'देविंदचक्कवट्टित्तणाइं०' ( ध्यानशतक ९, इन्द्रियपराजयशतक १६, सम्बोधप्रकरण १३१९, पुष्पमाला ९ )' गाथा । अर्णेलिसं ति असदृशा - अक्षीणक्लेशपृथग्जनेन । गठिया भविस्संति, ग्रन्थि न शक्ता भेत्तुं गंठियसत्त्वा इति वाक्याध्याहारः । स्याद्ब्रवीति-भव्येषु सिद्धेषु अभव्याः स्थास्यन्ति, यतः संसारो न परिहास्यति, तथापि [न] मोक्षाभाव इति दोष:, अवश्यं च संसारमोक्षाविति द्वन्द्वसिद्ध्या भवितव्यं, सुखदुःखवत् सीतोष्णवद्वेत्यादि । अथ मा भूत्संसार इति तेन अपवर्ग एव | नास्तीति मन्तव्यं वक्तव्यं वा । तधावि सासयंति णो वदे । मा भूत्संसाराभाव इति दोष: । अथवा भणति सपक्खचोदओ सव्वे भवसिद्धिया जीवा सिज्झिस्संति तधावि भवसिद्धियविरहिओ लोगो भविस्सति । अध ण सव्वे सिज्झिस्संति णो णाम भवसिद्धिः । एवं सासतित्ति वा असासतित्ति वा णो वदे ॥४॥
१. अलिसा मूले।
(मू०) एएहिं दोहिं ठाणेहिं, ववहारो ण विज्जई ।
एएहिं दोहिं ठाणेहिं, अणायारं तु जाणई ॥५॥ ( सूत्र ७५९ )
द्वितीयश्रुतस्कन्धे
पञ्चममध्ययनम्
।। २७५ ।।