SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥ २७३ ॥ इत्यनर्थान्तरम् । कथं ? एकान्तेन च शाश्वतवादिनो न व्यवहारिणः । [न तु]ये हि सर्वे सर्वत्र सर्वथा सर्वकालं च द्वितीयनित्यमि[त्येके] (ति) ब्रुवते तेषां संसाराभावात् तदभावे प्रागेव मोक्षाभावः । अशाश्वतवादिनामपि सर्वेषां सर्वत्र सर्वकालं | श्रुतस्कन्धे चानित्यमिति ब्रुवतां क्षणभङ्गित्वात्संसाराभावस्तदभावे च प्रागेव मोक्षाभावः । बन्धमोक्षार्थश्चायं प्रयासः । किञ्चान्यत् पञ्चम'सुहदुक्खसंपयोगो एगंतुच्छेतम्मि य०' (सम्मतिसूत्रम् १८)। यतश्चैतौ शाश्वताशाश्वतग्राहावेकान्तेन न । मध्ययनम् व्यवहारमवतरत इत्यतः ‘एतेहिं दोहिं ठाणेहिं अणाचारं विजाणाहि' सम्यग्दर्शनविराधनेत्यर्थः । तदभावे च | प्रागेव ज्ञानचारित्रयोरप्यभावः स्यात् । कथं प्रतिपत्तव्यं कथं च व्यवहारो भवति? उच्यते-सदसत्कार्यत्वात् तत्प्रतिषेधः अगुलीयकदृष्टान्तः, यथा सुवर्णं सुवर्णत्वेनावस्थितमेव कारणान्तरतः अगुलीयकत्वेनोत्पद्यते, तद्विनाशे च सुवर्णस्यानिवृत्तिः । अस्त्वेवं जीवो जीवत्वेनावस्थित एव नामकर्मप्रत्ययान्नारकादिभावनोत्पद्यते, नारका(दि)विगमाच्च । मनुष्यत्वेनोत्पद्यते, जीवद्रव्यं तु नारककाले मनुष्यकाले चावस्थितम् । घटपटादिष्वप्यायोज्यम् । स्याद्आकाशादिषूत्पादविगमौ न विद्येते ? तत्राप्युत्तरं-आकाशादितिण्हं परपच्चयतो । अत्राह-ननु शाक्यदृष्टिरेवम ॥२७३॥ १. तु जाणए-मूले । २. ............नरकादि-C।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy