________________
श्रीसूत्रकृताङ्गचूर्णि:
।। २७२ ।।
( मू० ) अणादीयं परिण्णाय, अणवदग्गे ति वा पुणो ।
सासतमसासते यावि, इति दिट्ठि न धारए ॥ २ ॥ ( सूत्र ७५६ )
(चू० ) 'अनादीयं परि० ।' नास्य आदिविद्यत इत्यनादि, अनवदग्गमित्यपर्यवसानं चास्ति । तदनित्यमिति परतन्त्री ब्रूते । सदकारणवन्नित्यमिति कणादाः, साङ्ख्यानामप्यहेतु सन्नित्यं, तदेवमनाद्यविपर्यवसानं च शाश्वतं चैकेषां, शाक्याः पुनस्तद्विपरीतं ब्रूते सर्वमादिमद् नवदग्गं च घटवदशाश्वतमित्यर्थः । तदेवं परतन्त्रा केचित्शाश्वतवादिन इत्यतः 'सासतमसासते यावि इति दिट्ठि ण धारये' इत्येवं दृष्टिं दर्शनं न धारयेत् हृदि मनसि ॥२॥
दोषः किन्तु आलम्बेत चैतत् -
=
(मू० ) एतेहिं दोहिं ठाणेहिं, ववहारो ण विज्जती ।
एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥३॥ ( सूत्र ७५७ )
( चू० )' एतेहिं दोहिं ठाणेहिं० ' विविधो विशिष्टो वा अवहारो व्यवहारः । अनुपदेश: अमार्गः अनीतिरव्यवहार
द्वितीयश्रुतस्कन्धे
पञ्चम
मध्ययनम्
।। २७२ ।।