SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ।। २७२ ।। ( मू० ) अणादीयं परिण्णाय, अणवदग्गे ति वा पुणो । सासतमसासते यावि, इति दिट्ठि न धारए ॥ २ ॥ ( सूत्र ७५६ ) (चू० ) 'अनादीयं परि० ।' नास्य आदिविद्यत इत्यनादि, अनवदग्गमित्यपर्यवसानं चास्ति । तदनित्यमिति परतन्त्री ब्रूते । सदकारणवन्नित्यमिति कणादाः, साङ्ख्यानामप्यहेतु सन्नित्यं, तदेवमनाद्यविपर्यवसानं च शाश्वतं चैकेषां, शाक्याः पुनस्तद्विपरीतं ब्रूते सर्वमादिमद् नवदग्गं च घटवदशाश्वतमित्यर्थः । तदेवं परतन्त्रा केचित्शाश्वतवादिन इत्यतः 'सासतमसासते यावि इति दिट्ठि ण धारये' इत्येवं दृष्टिं दर्शनं न धारयेत् हृदि मनसि ॥२॥ दोषः किन्तु आलम्बेत चैतत् - = (मू० ) एतेहिं दोहिं ठाणेहिं, ववहारो ण विज्जती । एतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥३॥ ( सूत्र ७५७ ) ( चू० )' एतेहिं दोहिं ठाणेहिं० ' विविधो विशिष्टो वा अवहारो व्यवहारः । अनुपदेश: अमार्गः अनीतिरव्यवहार द्वितीयश्रुतस्कन्धे पञ्चम मध्ययनम् ।। २७२ ।।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy