________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २७१ ॥
(मू०) आदाय बंभचेरं च, आसुपण्णे इमं वयिं ।
द्वितीयअस्सि धम्मे अणायारं, नायरेज्ज कयाइ वि ॥१॥(सूत्र ७५५)
श्रुतस्कन्धे (चू०) 'बंभचेरं आदाय० ।' गृहीत्वा आचारोत्ति वाऽऽचरणंति वा संवरोत्ति वा संजमोत्ति वा बंभचेरंति वा पञ्चमएगटुं । 'आसुपण्णे' आसु प्रज्ञा यस्य भवति, केवली तीर्थकर एव । तस्य वक्तव्यव्यापार: 'तीर्थप्रवर्त्तनफलं
मध्ययनम् यत्प्रोक्तं० ।'(तत्त्वार्थाधिगमसूत्रकारिका ९)अन्ये तु केवलिनो धर्मोपदेशं प्रति भजनीयाः । इमं वर्यि'ति इमां | च वक्ष्यमाणां वाचकउ[क्तं](क्तां) वा(चम्) । कतरां वाचं? अस्मिन् धर्मे अणाचारे णाचारेज्ज । अस्सि तावके धर्मे न अनाचारः कर्त्तव्य इत्यर्थः । अनाचारवतीं वाचं न ब्रूयात् कदाचिदिति, अहनि रात्रौ च सर्वावस्थासु । ते तु यथा लौकिकानां 'न धर्मयुक्तं वचनं हिनस्ति ।' ॥१॥
तत्र 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' (तत्त्वार्था० १-१) इति कृत्वा सम्यग्दर्शनाचार एव तावदादावुच्यते -
पि॥२७१ ॥ १. आदाय बंभचेरं च-मूले, शी.टी. । २. अणायारं णायरेज्ज-मूले।