SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम् ॥ २७०॥ (चू०) आयारसुतं भणियं०' गाहा। आचारो यत्र वर्ण्यते श्रुते तदिदं आचार श्रुतम्। तस्य आचार श्रुतस्य नकारेण प्रतिषेधः क्रियते । न आचारश्रुतम् अनाचारश्रुतम् । अनाचार इह वर्ण्यते इत्यतो अनाचारश्रुतम् । अनाचाराश्च वर्जयत: आचार एव भवति, मार्गविपश्चित्पथिकदृष्टान्तसामर्थ्यात् । यथा मार्गविपश्चित्पथिकः उन्मार्ग वर्जयेत्, नापथगामी भवति, न चोन्मार्गदोषैर्युज्यते, एवमनाचारं वर्जयन् आचारवान् भवति, न चानाचारदोषैर्युज्यते । ते तु अनाचारे अबहुस्सुतो ण जाणति तेण कारणेण आचारसुतं भणति । 'वज्जेतव्वा सदा अणायारा अबहुस्सुत०।' गाथा ॥१८२।। (नि०) एयस्स उ पडिसेहो इहमज्झयणमि होति नायव्वो। ___ तो अणगारसुयंति य होई नामं तु एयस्स ॥१८३॥ 'एतस्स पडिसेहे०' कतरस्स? एतस्स जो अज्झनुव्विस्सति तेण अणाचारसुतं णामेण होति अज्झयणं। सो पुण पाविओ इध अणाचारो वणिज्जति । गतो णामणिप्फण्णो ॥१८३॥ सुत्तालावगणिप्फण्णो१. एतस्स उ पडिसेहो-मूले । ॥२७०॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy