________________
चूर्णिः
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
Rणियआलाणाणि भंजिऊण तित्थगरसमीवं पइट्ठो, परतित्थिए पडिहणिऊण, लोएण अभिथुव्वमाणो पुष्फंजलिहत्थएण श्रीसूत्रकृताङ्ग
अच्चिज्जमाणो वंदिज्जमाणो णिरवेक्खो हतपच्चत्थिपक्खो वच्चति । अहो धण्णो सपुण्णो य । तं जति अहंपि एतस्स
पभावेणं इमातो बंधणातो मुच्चेज तो णं वंदेज्ज णमंसेज्ज वंदित्ता णमंसित्ता णियगवणं पाविऊण संजूहेणागम्म बहूहि ॥३७१ ॥
लोट्टएहि य २ बहूहिं कलभेहिं हत्थीहि य २ बहूहिं उज्झरएहि जाव सच्छंदसुहं विहरेज्जा । एवं चिंतितमेत्तेव तडतडस्स बंधणाई छिण्णाई, छिण्णबंधणो ऊसितहत्थो भगवंतमाकरिर्षितेण संपत्थितो। पच्छा लोएण भीतेण कलकलो कओ, | 'हो हो अहो! आईकराजपुत्रो इमिणा दुट्ठहत्थिणा मारिज्जति त्ति काऊण।' इच्चेवं भाणिऊण भयसंभंतो सव्वतो समंता विप्पलाइतो। तते णं सो वणहत्थी भत्तिसंभमो णभग्गहत्थो णिच्चलकण्णकओलो विणयणउत्तिमंगो धरणितलणिम्मितगजदंतो आईकराजपुत्रस्य पादेसु णिवडितो। मनसा चेव इणमब्रवीत्-'भद्रं ते भो आईकरायरिसि! यथाऽभिलषितान् : मनोरथान् प्राप्नुहि, बंधनाद्विप्रमुक्त' इत्येवं मनसा उक्त्वा यथेष्टं वनं प्राप्तवान् । तत्सुमहान्तं प्रभावं दृष्ट्वा लोकस्यातीव तपस्सु सविस्मया भक्तिर्बभूव । एताए एव वेलाए सेणिओ राया भट्टारकपादसमीवं वंदिउं पत्थितो जणकलकलं सोऊण 'किमेतं'ति पुच्छति । गहितत्थेहि य से महामत्तेहि य भिच्चेहि य पउरेहि य कधितं, जधा सो सव्वलक्खणसंपण्णो | | आरण्णो हत्थी चारिं पाणियं च अणभिलसमाणो आर्द्रकस्य रायरिसिस्स तवप्पभावेण बंधणाई छिदिऊण अद्दयं
३७१ ॥