________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३७०॥
श्रुतस्कन्धे
षष्ठमध्ययनम्
(मू०) संवच्छरेणावि य एगमेगं, पाणं हणंते समणव्वते तु।
आयाहिते से पुरिसे अणज्जे, न तारिसा केवलिणो भवंति ॥५४॥(सूत्र ८४१) (चू०) संवत्सरे प्राणं हस्तिनम् । श्रमणव्रतानि अहिंसादीनि तानि किलास्य हस्तितापसस्य श्रमणव्रतानि सन्तीति श्रमणव्रती। तुर्विशेषणे। किञ्च मारयति च, कस्येदं हास्यं न स्यात् ? 'आताहिते' आत्मनः अहितो य एवं परूवते
आयरति च । सो नट्ठो अण्णंपिणासेति । जधा सो दिसामूढो अण्णे य देसिए णासेति । अणारिओ दंसणातो चरित्ताओवि | प्रागेव ज्ञानतः । ण तारिसं धम्मं हिंसकं केवलिणो भणंति करेंति वा । किं ब्रूते ? ब्रह्मा केवली । तेन तदुपदिष्टं हस्तितापसव्रतम् । तदुच्यते-ण तारिसा केवलिणो भवंति करेंति वा जे हिंसगं धम्मं पण्णवेंति । तिण्णोत्ति सा जेण णो तिण्णा अतिण्णा तासु च । सो नट्ठो अण्णंपि णासेति जधा हाणिकताणि । एवं ब्रुवद्भिः संसारमोचकवैदिकादीनां | पक्षसिद्धिः प्रसाधिता भवतीत्यन्यथा वा का प्रत्याशा? इत्येवं ताँस्तापसान् प्रतिहत्य भगवत्समवसरणमेव प्रति प्रतिष्ठते। तत्थ य आरण्णो हस्ती णवग्रहो आलाणखंभे बद्धो सण्णी । तं जणसदं सुणेति, जधा एसो अद्दओ रायरिसिपुत्तो | १. समणव्वतेसु-मूले।
॥३७०॥