________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३६९ ॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
(०) 'संवच्छरेणावि य० ।' कतरं प्राणिनं ? हस्तिनं । सा हिंसा । ततो अणियत्ता अणियत्तदोसा जिभिदियदोसातो य । किञ्चान्यत्-जा सा जिघांसा सा रौद्रता । कथं? हस्तित्ति परं मग्गमाणा मंसलोलुपा । अत एव हेतुउ हिंसा एक्का चेव णरगपज्जन्ता । किंवा सेसाण जीवाणं? जं च भणध-'सेसाण जीवाण दयट्ठताए'त्ति तं ण भवति । सो हत्थी विद्धो उप्फिडंतो वणस्सतिकाए हरते गुच्छगुम्मलतादीए पेल्लेति तणाती महंते रुक्खे च | भंजति । कुंथुपिप्पीलिकादिए य जाव पंचिदिए पेल्लेति । जे य मंसं पयंता सुंठीए चुल्लीसु वा अग्गिमंथेण वधए। उक्तञ्च-'तणकट्ठगोमयसिता संसेदसिदा महिस्सिता चेव०।'( ) एवं सेसाण जीवाण लग्गध पाणातिवाते। सिया यथैवं स्यादेतत् सर्वमपि तं सध हत्थिवधेण । जे य अण्णे य पडतो मारेति पागे य डज्झति । सर्वमेतं थोवमुच्यते । गिहिणोवि ते बहुजीवे जे ण मारेति । कधं? तेलोकं सर्वं जीवेहिं ओतप्रोतं । सो य गिही तिरियलोए वसति । उड्डलोए अधोलोए य ण मारेति । एवं जाव जंबुद्दीवे भरधे मगधाए सणगरे । तत्थ वि से खेत्ते वा। एवं सोवि | | नाम धार्मिकः ॥५३॥
किञ्च -
॥३६९॥