SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३६९ ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् (०) 'संवच्छरेणावि य० ।' कतरं प्राणिनं ? हस्तिनं । सा हिंसा । ततो अणियत्ता अणियत्तदोसा जिभिदियदोसातो य । किञ्चान्यत्-जा सा जिघांसा सा रौद्रता । कथं? हस्तित्ति परं मग्गमाणा मंसलोलुपा । अत एव हेतुउ हिंसा एक्का चेव णरगपज्जन्ता । किंवा सेसाण जीवाणं? जं च भणध-'सेसाण जीवाण दयट्ठताए'त्ति तं ण भवति । सो हत्थी विद्धो उप्फिडंतो वणस्सतिकाए हरते गुच्छगुम्मलतादीए पेल्लेति तणाती महंते रुक्खे च | भंजति । कुंथुपिप्पीलिकादिए य जाव पंचिदिए पेल्लेति । जे य मंसं पयंता सुंठीए चुल्लीसु वा अग्गिमंथेण वधए। उक्तञ्च-'तणकट्ठगोमयसिता संसेदसिदा महिस्सिता चेव०।'( ) एवं सेसाण जीवाण लग्गध पाणातिवाते। सिया यथैवं स्यादेतत् सर्वमपि तं सध हत्थिवधेण । जे य अण्णे य पडतो मारेति पागे य डज्झति । सर्वमेतं थोवमुच्यते । गिहिणोवि ते बहुजीवे जे ण मारेति । कधं? तेलोकं सर्वं जीवेहिं ओतप्रोतं । सो य गिही तिरियलोए वसति । उड्डलोए अधोलोए य ण मारेति । एवं जाव जंबुद्दीवे भरधे मगधाए सणगरे । तत्थ वि से खेत्ते वा। एवं सोवि | | नाम धार्मिकः ॥५३॥ किञ्च - ॥३६९॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy