SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥३८९ ॥ | पच्चक्खावेन्ता धिज्जादिता भवंति श्रावकाः । मृषावादवादित्वाच्चातिचरन्ति स्वां मृषावादवेरमणप्रतिज्ञां । श्रावकस्यापि साधू पच्चक्खंतओ परो । तेण परेण अप्पणो पच्चक्खावेमाणा असर्वकालत्वात् त्रसानां अतिचरन्ति स्वां प्रतिज्ञां । द्वितीय श्रुतस्कन्धे यथा वयं त्रसेभ्यो विरता इति। अप्पाणं साधुं च पच्चक्खायंतयं विसंवादयन्ति। 'कस्सणं तं हेतुं' ति कस्माद्धेतोरित्युक्तं । सप्तमभवति । संसारित्वात्सर्वजीवानामिति हेतुः खल्विति विशेषणे। किं विशिनष्टि? न कश्चित्संसारी जीवोऽस्ति जो हि। मध्ययनम् | तासु तासु गतिसु न संसरति । थावरावि त्रिप्रकारा: त्रिप्रकारेष्वेव त्रसेषूपपद्यन्ते। वसा अपि त्रिप्रकाराः त्रिप्रकारेष्वेव | स्थावरेषूपपद्यन्ते । थावरा पाणा विप्पमुच्चमाणा केयि थावरा । थावरत्ता ये कालं किच्चा तसकायंसि उववज्जेज्ज। | ततो सावगस्स तं थावरट्ठाणं अघत्तं भवति, जतो सावगेण तसाणं पच्चक्खातंति, घातनीयं घात्यं वा घत्तं । दोच्चेव एताई। संसारिजीवट्ठाणाई, तसट्ठाणं थावरट्ठाणं च । तं च तसट्ठाणं सावगस्स स्थूलत्वात् प्राणातिपातस्य | तीव्राध्यवसायोत्पादकत्वाल्लोकगरहितत्वाच्च अघत्तं । स्थावरट्ठाणं पुनस्तैरेव कारणैः सह तेजोवायुभ्यां धत्तं । दृष्टान्तो | नागरकवधनिवृत्तिवत्, यथा कश्चिद् ब्रूयात् मया नागरको न हन्तव्य इति, स च यदा तं नागरकं ग्रामगतं हन्यात् तदा १॥३८९॥ तत्कि प्रत्याख्यानं न भग्नं भवति? जो तसे पच्चक्खाति मए ण मारेतव्वत्ति सो जता ते थावरगतत्ति तदा किं तं
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy