SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३८८॥ द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् घातेति । एवं साधूवि सावगं भणति-छसु जीवणिकाएसु णिक्खिव दंडं। सो णेच्छति । इत्यतः चोरग्रहणमोक्खणट्ठताए साधुणा सेसा काया अणुण्णाता ण भवंति । स्यात् कथं चौरास्ते स्वगृहे तिष्ठन्तः? उच्यते, राज्ञा न तेषां अनुज्ञातस्तस्यां रात्रौ नगरे वास इत्यतः । अधवा सेट्ठिपुत्ता रण्णा कम्हि य आयोए णिए णिउत्ता । तेहिं अ किंचि तत्थ अवहितं ।। तत्रापि तं चेव । जाइज्जमाणो राया चिराणुगतोत्ति काऊण एक्कं विसज्जेति । उदए आह-तसेहिं बेइंदियादीहिं।। 'णिधय'त्ति धाकारस्य हुस्वत्वे कृते निधय भवति, निक्षिप्येत्यर्थः । एवं तेसिं साधूणं पच्चक्खंताणं सव्वगतिभावित्वात् । त्रसानां दुप्पच्चक्खातं भवति। तथा च-न जातित्रसः कश्चिज्जीवोऽस्ति, त्रसानामसर्वकालत्वात् । तथा प्रत्याचक्षाणानां श्रावकाणामप्यसर्वकालत्वादेव त्रसाणां दुप्पच्चक्खातं भवति । 'एवं ते परं पच्चक्खावेमाण'त्ति । पर इति, साधूनां तावत्परः श्रावकः । अतिचरंति सयं पतिण्णं, अतीत्य चरंति अतीत्य वर्तन्त इत्यर्थः । कतरं? पतिण्णं च यथा वयं त्रसेभ्यो विरता इत्यर्थः । यदि हि अत्यन्तत्रसाः स्युः त्रसकायो मोत्तुं अण्णत्थ अण्णत्थ ण उववज्जेज्ज इत्यर्थः । श्रावकानामतिचारेयुः स्वां प्रतिज्ञां । जम्हा य ते साधुणो जाणंति णत्थि कोयि अच्चंततसाति । सो हि य ॥ ३८८ ॥ १. णिहाय-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy