________________
द्वितीय
चूर्णिः
श्रुतस्कन्धे
सप्तममध्ययनम्
च एतावान् भवति । जे पच्चक्खाओ चेव रायाभियोगादी आगारं करोति । जधा स हिमादिअभिभूतो पलायंतो तसे श्रीसूत्रकृताङ्ग
पेल्लेति । स्यात् कथं तस्स पाणेसु णिक्खिवावंतस्स आयरियस्स एगिदियवधाणुण्णा ण भवति ? उच्यते॥३८७॥
'चोरग्गहण(वि)मोक्खणयाए'त्ति उदाहरणं-एगंमि णगरे रण्णा तुट्टेण अंतेपुरस्स रति सच्छंदपयारो दिण्णो ।
णागरेहिवि रायाणुवत्तीए । वरिसे वरिसे तद्दिवसं महिलाचारोऽणुण्णातो य । पत्ते च तद्दिणे रण्णा घोसावितं-जो P पुरिसो अतीति तस्स दंडो सारीरो। ते च णिति । चिट्ठेसु बारेसु ताओ रायाणिओ णगरमहिलाओ य सच्छंदं सुहं रत्ति
अभिरमंति । तत्थ कदायि एगस्स वाणियस्स छ पुत्ता सावणे ववहारमाणा अतीव कयविक्कये वट्टमाणा अत्थलोभी सय जहिच्छितं पणियं विक्केमाणा ताव द्विता जाव सूरो अत्थंतो। महिलाओ य आहिंडिऊण पव्वत्ताओ। ते य भीता तमि चेव सावणे णिलुक्का । वत्ते महिलाचारे सूचकेहिं रण्णो कहिता । वज्झा आणत्ता । पिता य तेसि सव्वपगतीहिं समं विण्णवेति । दण्डं देमि । मुअध मम पुत्ते । राया अतीव वडिज्जमाणो भणति-एकं ते जेट्टपुत्तं मुआमि । सो भणति-सव्वे मुअध । इतरो भणति-जेट्टपुत्तं ते मुआमि । इतरे ण मुआमित्तिकट्ट । तं मोत्तुं सेसा विरसमाणस्स १. णिक्खिवितस्स-B.CI
॥३८७॥