SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ ३८६ ॥ - द्वितीयश्रुतस्कन्धे सप्तममध्ययनम् पि एवं एतं रोयति ? (सूत्र ८४७) (चू०)'सवायं उदए पेढालपुत्ते य एवं वयासी०।' सवायंति न मिथ्याहिमानात् पूयाविमत्या, केवलं तत्त्वोपलम्भात् । अस्थि खलु गौतम ! कम्मारउत्तिया णाम० ।' कर्म करोतीति कर्मकारः । सज्ञैषा शिल्पी वा। कर्मकारस्य पुत्राः कर्मकारपुत्राः । कर्मकारपुत्राणामपत्यानि कर्मकारीयपुत्रा । समणे उवासन्तीति समणोवासगा। तुब्भागंति युष्माकं प्रवचनम् । सत्त्वोदितो वा वचनं प्रवचनम् । गाहावती समणोवासए । 'एवं पच्चक्खावेंति। स्यात्कथं मया श्रुतं? तावत्कसाधुसमीपं गतेन वा, वसता ते वा मत्समीपागता मते तु स्म इति । कथं वा ते प्रत्याख्यानमित्युक्तम् । एवमाह-'णण्णत्थ अभिजोएणं' अन्यत्रेति परिवर्जनार्थः । अभियुज्यत इत्यभियोगः, तं जधा-रायाभिओगेणं गणाभि० बलाभि० । रायाभि० जधा वरुणो णाग[मत्तु] (णत्तु)ओ रायाभियोगात् संग्रामं कृतवान्, अण्णो वा कोयि रायवित्तोवजीवी सङ्ग्रामे पराहन्यते । एवं गणाभियोगेवि मल्लगणादी । जधा रायाभियोगो तधा हिंस्रव्याघ्रमादिजीवितान्तकरान्निवारयेत्, नाशरीरस्य धर्मो भवतीत्यतः । तत्रापि रायाभियोगवद्रष्टव्यं । आकार एव १. सवायं उदए पेढालपुत्ते भगवं गोतमं एवं वदासी-मूले । २. पूयाविमयैः-B.C.II ३. अस्थि खलु कुम्मापुत्तिया-मूले। ॥३८६॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy