________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥४१७॥
द्वितीयश्रुतस्कन्धे
सप्तममध्ययनम्
सुसमकालेसु उस्सण्णं णिरुवक्कमाऊआ । दोसु दुस्समकालेसु चउट्ठाणपडिता । इध तु चरणकाले चेव सावगो भवति । तेहिं दीहाउएहिं सावओ पुव्वामेव कालं करेति । ते य दीहाऊया तसत्तं णो विप्पजहति । तेसु सावगस्स | सुपच्चक्खातं भवति । समाउएसु वि सुपच्चक्खातं भवति । कथं ? भो तेहिं समाउआ च्चेव कालं करेति । ते य तसेसु वा अण्णत्थ वा उववज्जति जावज्जीवं पच्चक्खाणंति तसेसु विरता चेव होंति । तेण पुण अप्पाउआ तसा ते | पुव्वामेव समणोवासगातो कालं करेंति । तत्थ जइ तसेसु उववज्जति तेसु पच्चक्खातं चेव, अधवि जं स्थावरेसु । | तसत्तं तेसु आसी ततो सोऽविरतो चेव । दृष्टान्तः स एव क्षीरप्रत्याख्यायी। तदेव क्षीरं दधिभूतंपि। सुप्रत्याख्यातं भवति ॥८६३।। ।।८६४॥ ॥८६५।।
इदाणि दिसिवतं देसावगासियं च पडुच्च वुच्चइ -
(मू०) भगवं च णं उदाहु-संतेगतिया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवति-णो | खलु वयं संचाएमो मुंडा भवित्ता जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसु १. दीहाउहि-F।
। ४१७॥