________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ ४१८ ॥
सप्तम
पडिपुण्णं पोसधं अणुपालेत्तए णो खलु वयं संचाएमो अपच्छिम जाव विहरित्तए, वयं णं सामाइयं
द्वितीयदेसावकासियं पुरत्था पाईणं पडीणं दाहिणं उदीणं एत्ताव ताव सव्वपाणेहिंजाव सव्वसत्तेहिं दंडे णिक्खित्ते ।
श्रुतस्कन्धे | सव्वपाण-भूय-जीव-सत्तेहिं खेमंकरे अहमंसि । | [१] तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते
मध्ययनम् ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंती, ते महाकाया, ते चिरद्वितीया जाव अयं पि भे देसे णो णेयाउए भवति ।
[२] तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव दंडे णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते । अणट्ठाए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे | णिक्खित्ते, ते पाणा वि वुच्चंति, ते तसा वि वुच्चंति, ते चिरद्विइया जाव अयं पि भे देसे णो णेयाउए
॥४१८॥