SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् अप्पडिहतपच्चक्खातपावकम्मे यावि भवति ।' पडिहतं पच्चक्खातं पडिसेधितं निवारितमित्यर्थः। ण श्रीसूत्रकृताङ्ग | पडिहतपच्चक्खातपावकम्मो अपडिहतपच्चक्खातपावकम्मो । आह-पुनरुक्तं, प्रागुक्तं आता अपच्चक्खाणी यावि चूर्णिः ॥ २४४॥ | भवति, इदानीमवि चापदिश्यते अपडिहतादी ? यच्चाप्रत्याख्यानी न प्रत्याख्याति तदुच्यते, किं [चि](च) तद् ? हिंसादि पापकर्म, तदस्याप्रत्याख्यातं अपडिहतपच्चक्खातं । 'एस खलु' एष इति यः उक्तः अपच्चक्खाणी ण तु | | देससव्वपच्चक्खाणी वा, स एव च असंजतो अविरतो य । [को] (यो) असंयतो अविरतो अपडिहतपच्चक्खातपावकम्मो स एव च एकंतदंडो । एवं जाव एगंतसुत्ते । 'एस बाले 'त्ति बाले | 'अवियारमणवयसकायवक्के 'त्ति अधिकरणेसु अपडिहतपच्चक्खात० । 'सुविणमवि ण पस्सति 'त्ति केसि स्वप्नान्तिकं कर्म चयं न गच्छतीति, अस्माकं तु स्वप्नान्तिकं कर्म अविरतप्रत्ययाद्वध्यते । से अ पुण असंजते - अविरते जाव अविचार० वक्के अप्येकं स्वप्नमपि न पश्यति यत्र प्राणवधादिकर्म कुर्यात् तधावि य से पावे कम्मे | कज्जति बध्यते इत्यर्थः । स्थापनापक्षः ॥७४८।। १. से बाले-मूले। ॥२४४॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy