________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २९३ ॥
(मू०) असेसं अक्खयं वा वि, सव्वदुक्खे त्ति वा पुणो।
द्वितीयवज्झा पाणा न वज्झ त्ति, इति वायं न नीसरे ॥३०॥(सूत्र ७८४)
श्रुतस्कन्धे (चू०) असेसं अक्खयं वावि० ।' अशेषं कृत्स्नं सम्पूर्णं सर्वमित्यनर्थान्तरम् । तेन सर्वमुक्ते अशेषमुक्तमेव पञ्चम| भवति । सर्वो ग्रामो आयात इति अवाच्यमेतत् एकान्तेन । कथं?, जीवाजीवसमुदायो हि ग्रामः स कथं सर्व आयास्यति।। मध्ययनम्
अशेषो वा ओदनो त्वया मया भुक्त इत्यव्यवहारः । तत्र हि सिक्थादयः सिक्थैकदेशावयवा ओदनगन्धश्च विद्यत एव । | यद्यपि अशेषा सिक्था भुत्ता अण्णत्थ वा पक्खित्ता तधावि गंधोऽस्ति । न चापद्रव्यो गन्धो भवति । एवं चेव जइ भणति-देहि देहि भुंज भुंज वा अज्जवि अक्खयो कुरो अच्छति । न हि कृतकानां द्रव्यानां अक्षयता विद्यते तेण ण सव्वमक्खयं वत्तव्वं । ननु संसारः कथं? उक्तं हि सो सव्वकालदुक्खो, उच्यते, पण्णवणामग्गोऽयं जेण वुच्चति तो सव्वकालदुक्खो, इधरधा सुहंपि अस्थि दुक्खंपि। ननूक्तं सादं च, वेदणिज्जं, तथा वेदणिज्जं सातं च नवपदार्थाः । तत्थ पण्णवणं पडुच्च तत्थिओ पदत्थो-सुहोदयं, किं पुण्णं पुव्वम्मिज्जति पावं पच्छा मिज्जति? एगमेगंतेणं सर्वदुःखमुच्यमानं ववहारं नावतरति । वज्झा पाणा ण वज्झत्ति सर्वलोके विरुद्धमेतत् वज्झा पाणाति मणसावि ण सम्मतं किमुत वाचा वक्तुं ॥२९३॥ कम्मुणा वा कर्तुं ? अध अस्तु तावन्न वक्ति वध्याः प्राणिनः, अध अवज्झा कथं न वाच्यं? नन्वेतदपि लोकविरुद्धमेव ।