SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णिः ॥ २९४॥ श्रुतस्कन्धे कथं अहिंसकः स्वयं न च वक्ष्यति अवध्याः प्राणा इति ? उच्यते, सत्यमेतद् स्वयं क्रियते तदन्यस्याप्यपदिश्यते, किन्तु यदि कश्चित् सिंहमृगमार्जारादिक्षुद्रजन्तून् जिघांसुब्रूयात्-भो साधो! किमेतान् क्षुद्रजन्तून् घातयामि उत मुञ्चामीति । तत्र न द्वितीयवक्तव्यं मुञ्च मुञ्चेति, ते हि मुक्ता अनेकानां घाताय भविष्यन्ति । एवं चौरमच्छबद्धवधादयो न वक्तव्या मुञ्च घातयेति वा, पञ्चमआह च - 'ग्रसत्येको मु०।'( ) अव्यापार एष साधोः । तेन व्यवहारपक्षे नावतरति, यस्माच्च व्यवहारपक्षातिक्रान्ता मध्ययनम् एवम्प्रकारा वाक्तस्मादिति वाचंण णिसिरे। एवं ताव लोगो जंभणति 'असेसं अक्खयंति वा' तं तधा ण वत्तव्वं ॥३०॥ उच्यते किञ्चिदन्यथा, जधा किं? (म०) दीसंति समियाचारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवि त्ति, इति दिढेि न धारए ॥३१॥(सूत्र ७८५) (चू०) 'दीसंति० ।' णिहुअप्पणो स्वशास्त्रोक्तेन विधानेन निभृतः आत्मा येषां ते भवन्ति निभृतात्मानः युगंतरपदिट्ठिणो परिपूतपाणियपायिणो मोयिणो णगणिणो विवित्तेकासनसेविणो ध्यायिन इत्येवमादि न नैकृत्यं । ॥२९४॥ १. समियाचारा-मूले।
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy