________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २९४॥
श्रुतस्कन्धे
कथं अहिंसकः स्वयं न च वक्ष्यति अवध्याः प्राणा इति ? उच्यते, सत्यमेतद् स्वयं क्रियते तदन्यस्याप्यपदिश्यते, किन्तु यदि कश्चित् सिंहमृगमार्जारादिक्षुद्रजन्तून् जिघांसुब्रूयात्-भो साधो! किमेतान् क्षुद्रजन्तून् घातयामि उत मुञ्चामीति । तत्र न
द्वितीयवक्तव्यं मुञ्च मुञ्चेति, ते हि मुक्ता अनेकानां घाताय भविष्यन्ति । एवं चौरमच्छबद्धवधादयो न वक्तव्या मुञ्च घातयेति वा,
पञ्चमआह च - 'ग्रसत्येको मु०।'( ) अव्यापार एष साधोः । तेन व्यवहारपक्षे नावतरति, यस्माच्च व्यवहारपक्षातिक्रान्ता
मध्ययनम् एवम्प्रकारा वाक्तस्मादिति वाचंण णिसिरे। एवं ताव लोगो जंभणति 'असेसं अक्खयंति वा' तं तधा ण वत्तव्वं ॥३०॥ उच्यते किञ्चिदन्यथा, जधा किं?
(म०) दीसंति समियाचारा, भिक्खुणो साहुजीविणो ।
एए मिच्छोवजीवि त्ति, इति दिढेि न धारए ॥३१॥(सूत्र ७८५) (चू०) 'दीसंति० ।' णिहुअप्पणो स्वशास्त्रोक्तेन विधानेन निभृतः आत्मा येषां ते भवन्ति निभृतात्मानः युगंतरपदिट्ठिणो परिपूतपाणियपायिणो मोयिणो णगणिणो विवित्तेकासनसेविणो ध्यायिन इत्येवमादि न नैकृत्यं ।
॥२९४॥
१. समियाचारा-मूले।