________________
श्रीसूत्रकृताङ्गचूर्णि:
।। २९२ ॥
दरिसणावरणिज्जंपि अंतराइयंपि । मणुस्सेसुवि तित्थगरोवि सीउण्हादीणि असाताणि वेदेति, तेण जति सो खीणकसायो ण पावं बंधति, ताव वेदेति नामगोत्तं असातं च, तेण एगंतकल्लाणे ण वत्तव्वो, एगंतपावो वा बंधं प्रति । णणु अधेसत्तमाउ बंधओ एगंतपावो मिच्छादिट्ठी परमकण्हलेस्सो उक्कोससंकिलिट्ठ[णि] परिणामो उच्यते ? जदिवि सो बंधं प्रति एताव | तहावि कदाचित् सातावेदओ हुज्जा, उच्चागोदो सुभणामोदयो वा, णियमा पंचिदिओ उत्तमसंघयणो य। एवं एगंतपावोवि न व्यवहारमवतरति । यस्माच्चैवं तस्मादेकान्ते निर्देशव्यवहारो ण विज्जति, ववहारायेदं च मण्णमाणमुच्यमानं वा वैरं प्रसूते, कर्मण एव च वैराख्या, उक्तं हि - 'पावे वज्जे वेरे ० । ( ) दृष्टं हि लोकविरुद्धमुच्यमानं वैराय, उक्तं हि'ज्ञाता यथा० । ' ( ) अतोऽन्यथा लाघववैरं, तथा चौक्तं- 'जीहे जाण पमाणं जे मे० ।' ( ) एवं तु सूक्ष्मं | ज्ञेयम् । कुदृष्टयः श्रमणा अपि तावन्न जानन्ते शाक्यादयः किमु गृहस्थाश्च बाला ? मूला एव अजानका इत्यर्थः । यद्यपि ते स्वशास्त्रपरशास्त्रविशारदाः लोकेन पण्डिता इत्यपदिश्यन्ते तथापि ते न पण्डिता इति बाला एव प्रत्यवसेयाः ।
अयमन्यः अवाच्यसंग्रहः एकेनैव श्लोकेनाभिधीयते
-
द्वितीय
श्रुतस्कन्धे
पञ्चममध्ययनम्
॥ २९२ ॥